Shiva Purana
Progress:80.4%
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ९१ ॥
This rite is Yogeśvara. Nowhere in the world is there a Yoga superior to this.
english translation
eSa yogezvaro nAma triSu lokeSu vizrutaH ॥ na tasmAdadhikaH kazcidyAgo 'sti bhuvane kvacit ॥ 91 ॥
hk transliteration by Sanscriptन तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ९२ ॥
A benefit of this world or the next unattainable through this does not exist anywhere.
english translation
na tadasti jagatyasminnasadhyaM yadanena tu ॥ aihikaM vA phalaM kiMcidAmuSmikaphalaM tu vA ॥ 92 ॥
hk transliteration by Sanscriptइदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ९३ ॥
We cannot fix like this—“This is the fruit thereof, this is not the fruit.” This rite is the excellent means of benefits by way of welfare.
english translation
idamasya phalaM nedamiti naiva niyamyate ॥ zreyorUpasya kRtsnasya tadidaM zreSTasAdhanam ॥ 93 ॥
hk transliteration by Sanscriptइदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ९४ ॥
This can be said that whatever is solicited is obtained as fruit from this as from the wish-yielding precious stone (cintāmaṇi).
english translation
idaM na zakyate vaktuM puruSeNa yadarcyate ॥ ciMtAmaNerivaitasmAttattena prApyate phalam ॥ 94 ॥
hk transliteration by Sanscriptतथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ९५ ॥
Still none shall perform this rite for trivial benefits. A man praying for a small help from a great man demeans himself.
english translation
tathApi kSudramuddizya phalaM naitatprayojayet ॥ laghvarthI mahato yasmAtsvayaM laghutaro bhavet ॥ 95 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:80.4%
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ९१ ॥
This rite is Yogeśvara. Nowhere in the world is there a Yoga superior to this.
english translation
eSa yogezvaro nAma triSu lokeSu vizrutaH ॥ na tasmAdadhikaH kazcidyAgo 'sti bhuvane kvacit ॥ 91 ॥
hk transliteration by Sanscriptन तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ९२ ॥
A benefit of this world or the next unattainable through this does not exist anywhere.
english translation
na tadasti jagatyasminnasadhyaM yadanena tu ॥ aihikaM vA phalaM kiMcidAmuSmikaphalaM tu vA ॥ 92 ॥
hk transliteration by Sanscriptइदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ९३ ॥
We cannot fix like this—“This is the fruit thereof, this is not the fruit.” This rite is the excellent means of benefits by way of welfare.
english translation
idamasya phalaM nedamiti naiva niyamyate ॥ zreyorUpasya kRtsnasya tadidaM zreSTasAdhanam ॥ 93 ॥
hk transliteration by Sanscriptइदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ९४ ॥
This can be said that whatever is solicited is obtained as fruit from this as from the wish-yielding precious stone (cintāmaṇi).
english translation
idaM na zakyate vaktuM puruSeNa yadarcyate ॥ ciMtAmaNerivaitasmAttattena prApyate phalam ॥ 94 ॥
hk transliteration by Sanscriptतथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ९५ ॥
Still none shall perform this rite for trivial benefits. A man praying for a small help from a great man demeans himself.
english translation
tathApi kSudramuddizya phalaM naitatprayojayet ॥ laghvarthI mahato yasmAtsvayaM laghutaro bhavet ॥ 95 ॥
hk transliteration by Sanscript