Shiva Purana
Progress:80.3%
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ८६ ॥
After the eulogy he shall perform the Japa of the five-syllabled mantra not less than hundred and eight times. An eager devotee shall perform the Japa more than a thousand times.
english translation
tataH stotramupAsyAnte tvaSTottarazatAvarAm ॥ japetpaJcAkSarIM vidyAM sahasrottaramutsukaH ॥ 86 ॥
hk transliteration by Sanscriptविद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ८७ ॥
After performing the worship of Vidyā and of the preceptor he shall perform the members assembled in the proper order in accordance with prosperity and purity.
english translation
vidyApUjAM guroH pUjAM kRtvA pazcAdyathAkramam ॥ yathodayaM yathAzrAddhaM sadasyAnapi pUjayet ॥ 87 ॥
hk transliteration by Sanscriptततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ८८ ॥
Then he shall perform the rite of ritualistic bidding of farewell to the lord along with Āvaraṇas. He shall give the Maṇḍala to the preceptor along with the articles used in the rite.
english translation
tataH udvAsya devezaM sarvairAvaraNaiH saha ॥ maNDalaM gurave dadyAdyAgopakaraNaissaha ॥ 88 ॥
hk transliteration by Sanscriptशिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ८९ ॥
He can give them to the devotees of Śiva or hand them over to the temple of Śiva.
english translation
zivAzritebhyo vA dadyAtsarvamevAnupUrvazaH ॥ athavA tacchivAyaiva zivakSetre samarpayet ॥ 89 ॥
hk transliteration by Sanscriptशिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ९० ॥
Or he shall worship the lord in the Śiva-fire with the seven articles of sacrifice after duly worshipping the Āvaraṇa deities.
english translation
zivAgnau vA yajeddevaM homadravyaizca saptabhiH ॥ samabhyarcya yathAnyAyaM sarvAvaraNadevatAH ॥ 90 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:80.3%
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ८६ ॥
After the eulogy he shall perform the Japa of the five-syllabled mantra not less than hundred and eight times. An eager devotee shall perform the Japa more than a thousand times.
english translation
tataH stotramupAsyAnte tvaSTottarazatAvarAm ॥ japetpaJcAkSarIM vidyAM sahasrottaramutsukaH ॥ 86 ॥
hk transliteration by Sanscriptविद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ८७ ॥
After performing the worship of Vidyā and of the preceptor he shall perform the members assembled in the proper order in accordance with prosperity and purity.
english translation
vidyApUjAM guroH pUjAM kRtvA pazcAdyathAkramam ॥ yathodayaM yathAzrAddhaM sadasyAnapi pUjayet ॥ 87 ॥
hk transliteration by Sanscriptततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ८८ ॥
Then he shall perform the rite of ritualistic bidding of farewell to the lord along with Āvaraṇas. He shall give the Maṇḍala to the preceptor along with the articles used in the rite.
english translation
tataH udvAsya devezaM sarvairAvaraNaiH saha ॥ maNDalaM gurave dadyAdyAgopakaraNaissaha ॥ 88 ॥
hk transliteration by Sanscriptशिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ८९ ॥
He can give them to the devotees of Śiva or hand them over to the temple of Śiva.
english translation
zivAzritebhyo vA dadyAtsarvamevAnupUrvazaH ॥ athavA tacchivAyaiva zivakSetre samarpayet ॥ 89 ॥
hk transliteration by Sanscriptशिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ९० ॥
Or he shall worship the lord in the Śiva-fire with the seven articles of sacrifice after duly worshipping the Āvaraṇa deities.
english translation
zivAgnau vA yajeddevaM homadravyaizca saptabhiH ॥ samabhyarcya yathAnyAyaM sarvAvaraNadevatAH ॥ 90 ॥
hk transliteration by Sanscript