Shiva Purana
Progress:80.2%
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ८१ ॥
After offering water for drinking, pickles, Tāmbūla and performing the rite of Nīrājana he shall conclude the remaining rites of worship.
english translation
tato nivedya pAnIyaM tAMbUlaM copadaMzakaiH ॥ nIrAjanAdikaM kRtvA pUjAzeSaM samApayet ॥ 81 ॥
hk transliteration by Sanscriptभोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ८२ ॥
Articles intended for the enjoyment of pleasures shall be excellent ones. The devotee shall not be stingy in spending money for this if he is fairly well to do.
english translation
bhogopayogyadravyANi viziSTAnyeva sAdhayet ॥ vittazAThyaM na kurvIta bhaktimAnvibhave sati ॥ 82 ॥
hk transliteration by Sanscriptशठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ८३ ॥
Good men say that the Kāmya rites of the stingy and the stubborn, the indifferent and the defaulter in some items do not yield the benefits.
english translation
zaThasyopekSakasyApi vyaMgyaM caivAnutiSThataH ॥ na phalaMtyeva karmANi kAmyAnIti satAM kathA ॥ 83 ॥
hk transliteration by Sanscriptतस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ८४ ॥
Hence if he wishes for the achievement of proper benefits he shall perform the Kāmya rites attending to all the items scrupulously and avoiding indifference.
english translation
tasmAtsamyagupekSAM ca tyaktvA sarvAMgayogataH ॥ kuryAtkAmyAni karmANi phalasiddhiM yadIcchati ॥ 84 ॥
hk transliteration by Sanscriptइत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ८५ ॥
After concluding worship thus and bowing to the lord and the goddess he shall concentrate his mind with devotion and repeat eulogical hymns.
english translation
itthaM pUjAM samApyAtha devaM devIM praNamya ca ॥ bhaktyA manassamAdhAya pazcAtstotramudIrayet ॥ 85 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:80.2%
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ८१ ॥
After offering water for drinking, pickles, Tāmbūla and performing the rite of Nīrājana he shall conclude the remaining rites of worship.
english translation
tato nivedya pAnIyaM tAMbUlaM copadaMzakaiH ॥ nIrAjanAdikaM kRtvA pUjAzeSaM samApayet ॥ 81 ॥
hk transliteration by Sanscriptभोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ८२ ॥
Articles intended for the enjoyment of pleasures shall be excellent ones. The devotee shall not be stingy in spending money for this if he is fairly well to do.
english translation
bhogopayogyadravyANi viziSTAnyeva sAdhayet ॥ vittazAThyaM na kurvIta bhaktimAnvibhave sati ॥ 82 ॥
hk transliteration by Sanscriptशठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ८३ ॥
Good men say that the Kāmya rites of the stingy and the stubborn, the indifferent and the defaulter in some items do not yield the benefits.
english translation
zaThasyopekSakasyApi vyaMgyaM caivAnutiSThataH ॥ na phalaMtyeva karmANi kAmyAnIti satAM kathA ॥ 83 ॥
hk transliteration by Sanscriptतस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ८४ ॥
Hence if he wishes for the achievement of proper benefits he shall perform the Kāmya rites attending to all the items scrupulously and avoiding indifference.
english translation
tasmAtsamyagupekSAM ca tyaktvA sarvAMgayogataH ॥ kuryAtkAmyAni karmANi phalasiddhiM yadIcchati ॥ 84 ॥
hk transliteration by Sanscriptइत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ८५ ॥
After concluding worship thus and bowing to the lord and the goddess he shall concentrate his mind with devotion and repeat eulogical hymns.
english translation
itthaM pUjAM samApyAtha devaM devIM praNamya ca ॥ bhaktyA manassamAdhAya pazcAtstotramudIrayet ॥ 85 ॥
hk transliteration by Sanscript