Shiva Purana
Progress:79.5%
तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ ५१ ॥
The six Vedic mantras are the first covering of the universe. The second covering is also made of the Lord of knowledge.
english translation
tasya brahmaSaDaMgAni prathamAvaraNaM smRtam ॥ dvitIyAvaraNe caiva vidyezvaramayaM tathA ॥ 51 ॥
hk transliteration by Sanscriptतृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ५२ ॥
There is a difference in the third covering, which is called the covering. The four idols of him are to be worshiped in order from the east.
english translation
tRtIyAvaraNe bhedo vidyate sa tu kathyate ॥ catasro mUrtayastasya pUjyAH pUrvAditaH kramAt ॥ 52 ॥
hk transliteration by Sanscriptत्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ५३ ॥
The threefold Supreme Personality of Godhead is known as Śiva in the foreground On the southern side of the Rajasic is Brahma the creator and Bhava is worshipped.
english translation
triguNAssakalo devaH purastAcchivasaMjJakaH ॥ rAjaso dakSiNe brahmA sRSTikRtpUjyate bhavaH ॥ 53 ॥
hk transliteration by Sanscriptतामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ५४ ॥
In the west is the fire of darkness and Lord Śiva is worshiped as the destroyer of the universe O gentle one Vishnu is the lord of the universe and is the source of happiness in the mode of goodness.
english translation
tAmasaH pazcime cAgniH pUjyassaMhArako haraH ॥ sAttvikassukhakRtsaumye viSNurvizvapatirmRDaH ॥ 54 ॥
hk transliteration by Sanscriptएवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ ५५ ॥
After worshipping Śiva the lord of twenty-six principles thus to the west of Śiva, he shall worship Vaikuṇṭha in the northern side.
english translation
evaM pazcimadigbhAge zambhoH SaDviMzakaM zivam ॥ samabhyarcyottare pArzve tato vaikuMThamarcayet ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:79.5%
तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ ५१ ॥
The six Vedic mantras are the first covering of the universe. The second covering is also made of the Lord of knowledge.
english translation
tasya brahmaSaDaMgAni prathamAvaraNaM smRtam ॥ dvitIyAvaraNe caiva vidyezvaramayaM tathA ॥ 51 ॥
hk transliteration by Sanscriptतृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ५२ ॥
There is a difference in the third covering, which is called the covering. The four idols of him are to be worshiped in order from the east.
english translation
tRtIyAvaraNe bhedo vidyate sa tu kathyate ॥ catasro mUrtayastasya pUjyAH pUrvAditaH kramAt ॥ 52 ॥
hk transliteration by Sanscriptत्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ५३ ॥
The threefold Supreme Personality of Godhead is known as Śiva in the foreground On the southern side of the Rajasic is Brahma the creator and Bhava is worshipped.
english translation
triguNAssakalo devaH purastAcchivasaMjJakaH ॥ rAjaso dakSiNe brahmA sRSTikRtpUjyate bhavaH ॥ 53 ॥
hk transliteration by Sanscriptतामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ५४ ॥
In the west is the fire of darkness and Lord Śiva is worshiped as the destroyer of the universe O gentle one Vishnu is the lord of the universe and is the source of happiness in the mode of goodness.
english translation
tAmasaH pazcime cAgniH pUjyassaMhArako haraH ॥ sAttvikassukhakRtsaumye viSNurvizvapatirmRDaH ॥ 54 ॥
hk transliteration by Sanscriptएवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ ५५ ॥
After worshipping Śiva the lord of twenty-six principles thus to the west of Śiva, he shall worship Vaikuṇṭha in the northern side.
english translation
evaM pazcimadigbhAge zambhoH SaDviMzakaM zivam ॥ samabhyarcyottare pArzve tato vaikuMThamarcayet ॥ 55 ॥
hk transliteration by Sanscript