Shiva Purana
Progress:69.6%
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ५१ ॥
He who is unwilling and attached to lust will become bound by it Therefore one should concentrate on meditation and knowledge in the five sacrifices.
english translation
akAmaH kAmasaMyukto bandhAyaiva bhaviSyati ॥ tasmAtpaJcasu yajJeSu dhyAnajJAnaparo bhavet ॥ 51 ॥
hk transliteration by Sanscriptध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ५२ ॥
By meditation and knowledge one who has crossed the ocean of material existence He is free from the evils of violence and others and is pure as the means of consciousness.
english translation
dhyAnaM jJAnaM ca yasyAsti tIrNastena bhavArNavaH ॥ hiMsAdidoSanirmukto vizuddhazcittasAdhanaH ॥ 52 ॥
hk transliteration by Sanscriptध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥ बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ५३ ॥
The sacrifice of meditation is the highest and bestows the fruits of liberation. Just as those who work outside do not enjoy the fruits of their labor.
english translation
dhyAnayajJaH parastasmAdapavargaphalapradaH ॥ bahiH karmakarA yadvannAtIva phalabhAginaH ॥ 53 ॥
hk transliteration by Sanscriptदृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ५४ ॥
Seeing him in the palace of the king the same thing happened here as well The subtle body of the meditators becomes directly manifest to the Supreme Lord.
english translation
dRSTvA narendrabhavane tadvadatrApi karmiNaH ॥ dhyAninAM hi vapuH sUkSmaM bhavetpratyakSamaizvaram ॥ 54 ॥
hk transliteration by Sanscriptयथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ५५ ॥
Just as the gross materials of clay, wood and other materials are constructed in this world, Therefore, engaged in meditation and sacrifice, the demigods were made of stone and clay.
english translation
yatheha karmaNAM sthUlaM mRtkASThAdyaiH prakalpitam ॥ dhyAnayajJaratAstasmAddevAnpASANamRNmayAn ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:69.6%
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ५१ ॥
He who is unwilling and attached to lust will become bound by it Therefore one should concentrate on meditation and knowledge in the five sacrifices.
english translation
akAmaH kAmasaMyukto bandhAyaiva bhaviSyati ॥ tasmAtpaJcasu yajJeSu dhyAnajJAnaparo bhavet ॥ 51 ॥
hk transliteration by Sanscriptध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ५२ ॥
By meditation and knowledge one who has crossed the ocean of material existence He is free from the evils of violence and others and is pure as the means of consciousness.
english translation
dhyAnaM jJAnaM ca yasyAsti tIrNastena bhavArNavaH ॥ hiMsAdidoSanirmukto vizuddhazcittasAdhanaH ॥ 52 ॥
hk transliteration by Sanscriptध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥ बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ५३ ॥
The sacrifice of meditation is the highest and bestows the fruits of liberation. Just as those who work outside do not enjoy the fruits of their labor.
english translation
dhyAnayajJaH parastasmAdapavargaphalapradaH ॥ bahiH karmakarA yadvannAtIva phalabhAginaH ॥ 53 ॥
hk transliteration by Sanscriptदृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ५४ ॥
Seeing him in the palace of the king the same thing happened here as well The subtle body of the meditators becomes directly manifest to the Supreme Lord.
english translation
dRSTvA narendrabhavane tadvadatrApi karmiNaH ॥ dhyAninAM hi vapuH sUkSmaM bhavetpratyakSamaizvaram ॥ 54 ॥
hk transliteration by Sanscriptयथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ५५ ॥
Just as the gross materials of clay, wood and other materials are constructed in this world, Therefore, engaged in meditation and sacrifice, the demigods were made of stone and clay.
english translation
yatheha karmaNAM sthUlaM mRtkASThAdyaiH prakalpitam ॥ dhyAnayajJaratAstasmAddevAnpASANamRNmayAn ॥ 55 ॥
hk transliteration by Sanscript