Shiva Purana
Progress:69.5%
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥ क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ४६ ॥
Others who were engaged in knowledge and sacrifice were increasingly distinguished There are two kinds of orderly sacrifices, namely desire and desire.
english translation
jJAnayajJaratAzcAnye viziSTAzcottarottaram ॥ kramayajJo dvidhA proktaH kAmAkAmavibhedataH ॥ 46 ॥
hk transliteration by Sanscriptकामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ४७ ॥
The lustful man then enjoys his desires and becomes attached to them again. After enjoying all kinds of pleasures in the abode of Lord Śiva, he fell down from there.
english translation
kAmAnkAmI tato bhuktvA kAmAsaktaH punarbhavet ॥ akAme rudrabhavane bhogAnbhuktvA tatazcyutaH ॥ 47 ॥
hk transliteration by Sanscriptतपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ४८ ॥
There is no doubt that one is born engaged in austerities and sacrifices After enjoying all kinds of pleasures in that forest he became ascetic and then fell down.
english translation
tapoyajJarato bhUtvA jAyate nAtra saMzayaH ॥ tapasvI ca punastasminbhogAn bhuktvA tatazcyutaH ॥ 48 ॥
hk transliteration by Sanscriptजपध्यानरतो भूत्वा जायते भुवि मानवः ॥ जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ४९ ॥
A human being is born on earth engaged in chanting and meditating. A mortal who is engaged in chanting and meditating on the Supreme Personality of Godhead is unique in this world.
english translation
japadhyAnarato bhUtvA jAyate bhuvi mAnavaH ॥ japadhyAnarato martyastadvaiziSTyavazAdiha ॥ 49 ॥
hk transliteration by Sanscriptज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥ तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ५० ॥
After obtaining this knowledge, one will soon attain the association of Lord Śiva. Therefore, even the sacrifice of karma, which is commanded by Lord Śiva, is liberated for the embodied souls.
english translation
jJAnaM labdhvAcirAdeva zivasAyujyamApnuyAt ॥ tasmAnmukto zivAjJaptaH karmayajJo 'pi dehinAm ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:69.5%
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥ क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ४६ ॥
Others who were engaged in knowledge and sacrifice were increasingly distinguished There are two kinds of orderly sacrifices, namely desire and desire.
english translation
jJAnayajJaratAzcAnye viziSTAzcottarottaram ॥ kramayajJo dvidhA proktaH kAmAkAmavibhedataH ॥ 46 ॥
hk transliteration by Sanscriptकामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ४७ ॥
The lustful man then enjoys his desires and becomes attached to them again. After enjoying all kinds of pleasures in the abode of Lord Śiva, he fell down from there.
english translation
kAmAnkAmI tato bhuktvA kAmAsaktaH punarbhavet ॥ akAme rudrabhavane bhogAnbhuktvA tatazcyutaH ॥ 47 ॥
hk transliteration by Sanscriptतपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ४८ ॥
There is no doubt that one is born engaged in austerities and sacrifices After enjoying all kinds of pleasures in that forest he became ascetic and then fell down.
english translation
tapoyajJarato bhUtvA jAyate nAtra saMzayaH ॥ tapasvI ca punastasminbhogAn bhuktvA tatazcyutaH ॥ 48 ॥
hk transliteration by Sanscriptजपध्यानरतो भूत्वा जायते भुवि मानवः ॥ जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ४९ ॥
A human being is born on earth engaged in chanting and meditating. A mortal who is engaged in chanting and meditating on the Supreme Personality of Godhead is unique in this world.
english translation
japadhyAnarato bhUtvA jAyate bhuvi mAnavaH ॥ japadhyAnarato martyastadvaiziSTyavazAdiha ॥ 49 ॥
hk transliteration by Sanscriptज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥ तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ५० ॥
After obtaining this knowledge, one will soon attain the association of Lord Śiva. Therefore, even the sacrifice of karma, which is commanded by Lord Śiva, is liberated for the embodied souls.
english translation
jJAnaM labdhvAcirAdeva zivasAyujyamApnuyAt ॥ tasmAnmukto zivAjJaptaH karmayajJo 'pi dehinAm ॥ 50 ॥
hk transliteration by Sanscript