Shiva Purana
Progress:69.4%
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥ हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ४१ ॥
The five limbs of the body may be placed on the thighs, hands or ankles. After performing this mantra for the swan one should chant the five-syllable mantra.
english translation
kaThyoH pANyorgulphayozca yadvA paJcAMgavartmanA ॥ haMsanyAsamimaM kRtvA nyasetpaJcAkSarIM tataH ॥ 41 ॥
hk transliteration by Sanscriptयथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥ नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ४२ ॥
By the process described above, one can become Lord Śiva. One who is not auspicious should not practice Lord Śiva and one who is not auspicious should not worship Lord Śiva.
english translation
yathA pUrvoktamArgeNa zivatvaM yena jAyate ॥ nAzivaH zivamabhyasyennAzivaH zivamarcayet ॥ 42 ॥
hk transliteration by Sanscriptनाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥ तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ४३ ॥
One who is not auspicious should meditate on Lord Śiva, but one who is not auspicious should attain Lord Śiva. Therefore he assumed the body of Lord Śiva and gave up his animalistic attitude.
english translation
nAzivastu zivaM dhyAyennAzivamprApnuyAcchivam ॥ tasmAcchaivIM tanuM kRtvA tyaktvA ca pazubhAvanAm ॥ 43 ॥
hk transliteration by Sanscriptशिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥ कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ४४ ॥
Thinking, “I am Lord Śiva,” one should perform the ritualistic ceremonies performed by Lord Śiva. The next sacrifice is karma-yajna, austerity-sacrifice and chanting-sacrifice. The five sacrifices mentioned above are the sacrifice of meditation and the sacrifice of knowledge.
english translation
zivo 'hamiti saMcintya zaivaM karma samAcaret ॥ karmayajJastapoyajJo japayajJastaduttaraH ॥ dhyAnayajJo jJAnayajJaH paJca yajJAH prakIrtitAH ॥ 44 ॥
hk transliteration by Sanscriptकर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ४५ ॥
Some of them were engaged in ritualistic ceremonies and others in austerities and sacrifices. Others were engaged in chanting mantras and performing sacrifices.
english translation
karmayajJaratAH kecittapoyajJaratAH pare ॥ japayajJaratAzcAnye dhyAnayajJaratAstathA ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:69.4%
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥ हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ४१ ॥
The five limbs of the body may be placed on the thighs, hands or ankles. After performing this mantra for the swan one should chant the five-syllable mantra.
english translation
kaThyoH pANyorgulphayozca yadvA paJcAMgavartmanA ॥ haMsanyAsamimaM kRtvA nyasetpaJcAkSarIM tataH ॥ 41 ॥
hk transliteration by Sanscriptयथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥ नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ४२ ॥
By the process described above, one can become Lord Śiva. One who is not auspicious should not practice Lord Śiva and one who is not auspicious should not worship Lord Śiva.
english translation
yathA pUrvoktamArgeNa zivatvaM yena jAyate ॥ nAzivaH zivamabhyasyennAzivaH zivamarcayet ॥ 42 ॥
hk transliteration by Sanscriptनाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥ तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ४३ ॥
One who is not auspicious should meditate on Lord Śiva, but one who is not auspicious should attain Lord Śiva. Therefore he assumed the body of Lord Śiva and gave up his animalistic attitude.
english translation
nAzivastu zivaM dhyAyennAzivamprApnuyAcchivam ॥ tasmAcchaivIM tanuM kRtvA tyaktvA ca pazubhAvanAm ॥ 43 ॥
hk transliteration by Sanscriptशिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥ कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ४४ ॥
Thinking, “I am Lord Śiva,” one should perform the ritualistic ceremonies performed by Lord Śiva. The next sacrifice is karma-yajna, austerity-sacrifice and chanting-sacrifice. The five sacrifices mentioned above are the sacrifice of meditation and the sacrifice of knowledge.
english translation
zivo 'hamiti saMcintya zaivaM karma samAcaret ॥ karmayajJastapoyajJo japayajJastaduttaraH ॥ dhyAnayajJo jJAnayajJaH paJca yajJAH prakIrtitAH ॥ 44 ॥
hk transliteration by Sanscriptकर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ४५ ॥
Some of them were engaged in ritualistic ceremonies and others in austerities and sacrifices. Others were engaged in chanting mantras and performing sacrifices.
english translation
karmayajJaratAH kecittapoyajJaratAH pare ॥ japayajJaratAzcAnye dhyAnayajJaratAstathA ॥ 45 ॥
hk transliteration by Sanscript