Shiva Purana
Progress:68.0%
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ २६ ॥
Durva, water, marga, cow’s milk or just water. He fell on his knees to the ground and bowed to the god in the circle.
english translation
dUrvApAmArgagavyaizca kevalena jalena vA ॥ jAnubhyAM dharaNIM gatvA natvA devaM ca maMDale ॥ 26 ॥
hk transliteration by Sanscriptकृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ २७ ॥
Placing the vessel on his head, one should offer arghya to Lord Śiva. Or water with palms together with the basic knowledge.
english translation
kRtvA zirasi tatpAtraM dadyAdarghyaM zivAya tat ॥ athavAMjalinA toyaM sadarbhaM mUlavidyayA ॥ 27 ॥
hk transliteration by Sanscriptउत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ २८ ॥
One should throw it at Lord Śiva, who is situated in the sky and who is the sun-god. Having placed the hands again before cleaning the hands.
english translation
utkSipedambarasthAya zivAyAdityamUrtaye ॥ kRtvA punaH karanyAsaM karazodhanapUrvakam ॥ 28 ॥
hk transliteration by Sanscriptबुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९ ॥
Buddhveśāna, the beginning of the present, is the five-fold Brahman, Lord Śiva. Take the burnt object and wipe it with mantras and touch the limbs.
english translation
buddhvezAnAdisadyAMtaM paJcabrahmamayaM zivam ॥ gRhItvA bhasitaM mantrairvimRjyAGgAni saMspRzet ॥ 29 ॥
hk transliteration by Sanscriptया दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ३० ॥
At the end of the day, the head, mouth, heart, secrets and feet gradually move. Then he covered his whole body with the root and changed his clothes.
english translation
yA dinAMtaizzirovaktrahRdguhyacaraNAnkramAt ॥ tato mUlena sarvAMgamAlabhya vasanAntaram ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:68.0%
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ २६ ॥
Durva, water, marga, cow’s milk or just water. He fell on his knees to the ground and bowed to the god in the circle.
english translation
dUrvApAmArgagavyaizca kevalena jalena vA ॥ jAnubhyAM dharaNIM gatvA natvA devaM ca maMDale ॥ 26 ॥
hk transliteration by Sanscriptकृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ २७ ॥
Placing the vessel on his head, one should offer arghya to Lord Śiva. Or water with palms together with the basic knowledge.
english translation
kRtvA zirasi tatpAtraM dadyAdarghyaM zivAya tat ॥ athavAMjalinA toyaM sadarbhaM mUlavidyayA ॥ 27 ॥
hk transliteration by Sanscriptउत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ २८ ॥
One should throw it at Lord Śiva, who is situated in the sky and who is the sun-god. Having placed the hands again before cleaning the hands.
english translation
utkSipedambarasthAya zivAyAdityamUrtaye ॥ kRtvA punaH karanyAsaM karazodhanapUrvakam ॥ 28 ॥
hk transliteration by Sanscriptबुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९ ॥
Buddhveśāna, the beginning of the present, is the five-fold Brahman, Lord Śiva. Take the burnt object and wipe it with mantras and touch the limbs.
english translation
buddhvezAnAdisadyAMtaM paJcabrahmamayaM zivam ॥ gRhItvA bhasitaM mantrairvimRjyAGgAni saMspRzet ॥ 29 ॥
hk transliteration by Sanscriptया दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ३० ॥
At the end of the day, the head, mouth, heart, secrets and feet gradually move. Then he covered his whole body with the root and changed his clothes.
english translation
yA dinAMtaizzirovaktrahRdguhyacaraNAnkramAt ॥ tato mUlena sarvAMgamAlabhya vasanAntaram ॥ 30 ॥
hk transliteration by Sanscript