Shiva Purana

Progress:67.3%

तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ २६ ॥

In the purificatory rite of the three Tattvas the rites mentioned for the Kalās Śāntyatīta and others shall be performed.

english translation

tatra yaH zAntyatItAdikalAsu vihito vidhiH ॥ sa sarvo 'pi vidhAtavyastattvatrayavizodhane ॥ 26 ॥

hk transliteration by Sanscript

शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ २७ ॥

Śiva, Vidyā and Ātmatattva—these are the three Tattvas. Śiva came out of Śakti and from Śiva the Vidyā and from Vidyā the Ātman.

english translation

zivavidyAtmatattvAkhyaM tattvatrayamudAhRtam ॥ zaktau zivastato vidyAttasyAstvAtmA samudbabhau ॥ 27 ॥

hk transliteration by Sanscript

शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ २८ ॥

The Śāntyatīta path is pervaded by Śiva. The next path is pervaded by Vidyā and the remaining paths are pervaded by Ātman.

english translation

zivena zAMtyatItAdhvA vyAptastadaparaH paraH ॥ vidyayA pariziSTo 'dhvA hyAtmanA nikhilaH kramAt ॥ 28 ॥

hk transliteration by Sanscript

दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ २९ ॥

Intelligent persons who have mastered Śaivite Scriptures laud the consecration through Śakti after considering that the consecration through Śiva is very difficult of access.

english translation

durlabhaM zAMbhavaM matvA maMtramUlaM manISiNaH ॥ zAktaM zaMsIta saMskAraM zivazAstrArthapAragAH ॥ 29 ॥

hk transliteration by Sanscript

इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ३० ॥

O Kṛṣṇa, thus the four types of consecratory rites have been narrated to you. What else do you wish to hear?

english translation

iti te sarvamAkhyAtaM saMskArAkhyasya karmaNaH ॥ cAturvidhyamidaM kRSNa kiM bhUya zrotumicchasi ॥ 30 ॥

hk transliteration by Sanscript