Shiva Purana
Progress:67.0%
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ १६ ॥
The preceptor shall give him royal paraphernalia since one who has attained the status of Ācārya deserves even a kingdom.
english translation
atha tasmai gururdadyAdrAjopakaraNAnyapi ॥ AcAryapadavIM prApto rAjyaM cApi yato 'rhati ॥ 16 ॥
hk transliteration by Sanscriptअथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ १७ ॥
Then he shall impart to him the modes of discipline followed by elders as mentioned in Śaivite sacred literature and as honoured amongst the people.
english translation
athAnuzAsanaM kuryAtpUrvairAcaritaM yathA ॥ yathA ca zivazAstroktaM yathA lokeSu pUjyate ॥ 17 ॥
hk transliteration by Sanscriptशिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ १८ ॥
The preceptor shall test the disciples assiduously through the characteristics mentioned in Śaivite scriptures. He shall consecrate them and impart to them the Śaivite knowledge.
english translation
ziSyAnparikSya yatnena zivazAstroktalakSaNaiH ॥ saMskRtya ca zivajJAnaM tebhyo dadyAcca dezikaH ॥ 18 ॥
hk transliteration by Sanscriptएवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ १९ ॥
He shall infuse in him all these qualities without difficulty, viz. purity, forbearance, mercifulness, non-covetousness and absence of jealousy even strenuously.
english translation
evaM sarvamanAyAsaM zaucaM kSAMtiM dayAM tathA ॥ aspRhAmapyasUyAM ca yatnena ca vibhAvayet ॥ 19 ॥
hk transliteration by Sanscriptइत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ २० ॥
After thus urging the disciple he shall ritualistically dismiss Śiva from the Maṇḍala. He shall worship the Śivakumbha, fire and others who had been invited there.
english translation
itthamAdizya taM ziSyaM zivamudvAsya maMDalAt ॥ zivakuMbhAnalAdIMzca sadasyAnapi pUjayet ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:67.0%
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ १६ ॥
The preceptor shall give him royal paraphernalia since one who has attained the status of Ācārya deserves even a kingdom.
english translation
atha tasmai gururdadyAdrAjopakaraNAnyapi ॥ AcAryapadavIM prApto rAjyaM cApi yato 'rhati ॥ 16 ॥
hk transliteration by Sanscriptअथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ १७ ॥
Then he shall impart to him the modes of discipline followed by elders as mentioned in Śaivite sacred literature and as honoured amongst the people.
english translation
athAnuzAsanaM kuryAtpUrvairAcaritaM yathA ॥ yathA ca zivazAstroktaM yathA lokeSu pUjyate ॥ 17 ॥
hk transliteration by Sanscriptशिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ १८ ॥
The preceptor shall test the disciples assiduously through the characteristics mentioned in Śaivite scriptures. He shall consecrate them and impart to them the Śaivite knowledge.
english translation
ziSyAnparikSya yatnena zivazAstroktalakSaNaiH ॥ saMskRtya ca zivajJAnaM tebhyo dadyAcca dezikaH ॥ 18 ॥
hk transliteration by Sanscriptएवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ १९ ॥
He shall infuse in him all these qualities without difficulty, viz. purity, forbearance, mercifulness, non-covetousness and absence of jealousy even strenuously.
english translation
evaM sarvamanAyAsaM zaucaM kSAMtiM dayAM tathA ॥ aspRhAmapyasUyAM ca yatnena ca vibhAvayet ॥ 19 ॥
hk transliteration by Sanscriptइत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ २० ॥
After thus urging the disciple he shall ritualistically dismiss Śiva from the Maṇḍala. He shall worship the Śivakumbha, fire and others who had been invited there.
english translation
itthamAdizya taM ziSyaM zivamudvAsya maMDalAt ॥ zivakuMbhAnalAdIMzca sadasyAnapi pUjayet ॥ 20 ॥
hk transliteration by Sanscript