Shiva Purana
Progress:61.6%
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥ सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६ ॥
The powder used for the mystic diagram shall be gold dust mixed with saffron so as to befit for the invocation of the lord. If the devotee is poor he can use the powdered Nīvāra grain mixed with saffron.
english translation
raktahemAdibhizcUrNairIzvarAvAhanocitam ॥ siMdUrazAlinIvAracUrNairevAtha nirdhanaH ॥ 6 ॥
hk transliteration by Sanscriptएकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥ एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७ ॥
The width of the mystic lotus diagram may be one hand or two hands. It may be white or red in colour. The pericarp of the lotus of a hand’s width shall be eight aṅgulas.
english translation
ekahastaM dvihastaM vA sitaM vA raktameva vA ॥ ekahastasya padmasya karNikASTAMgulA matA ॥ 7 ॥
hk transliteration by Sanscriptकेसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥ द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८ ॥
The filaments shall be half that length. The remaining portion is occupied by the eight petals. If the width of the lotus is two hands, the measurements will be doubled.
english translation
kesarANi tadardhAni zeSaM cASTadalAdikam ॥ dvihastasya tu padmasya dviguNaM karNikAdikam ॥ 8 ॥
hk transliteration by Sanscriptकृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥ एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ९ ॥
Another diagram shall be made on the altar one hand in width or half of it, to the north-east of the previous one and decorated well.
english translation
kRtvA zobhopazobhADhyamaizAnyAM tasya kalpayet ॥ ekahastaM tadardhaM vA punarvedyaH tu maMDalam ॥ 9 ॥
hk transliteration by Sanscriptव्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥ तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ १० ॥
Paddy or rice grains mixed with gingelly seeds and flowers shall be strewn on it and covered with Darbha grass. The water-jar with the necessary characteristics shall be placed thereon.
english translation
vrIhitaMdulasiddhArthatilapuSpakuzAstRte ॥ tatra lakSaNasaMyuktaM zivakuMbhaM prasAdhayet ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:61.6%
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥ सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६ ॥
The powder used for the mystic diagram shall be gold dust mixed with saffron so as to befit for the invocation of the lord. If the devotee is poor he can use the powdered Nīvāra grain mixed with saffron.
english translation
raktahemAdibhizcUrNairIzvarAvAhanocitam ॥ siMdUrazAlinIvAracUrNairevAtha nirdhanaH ॥ 6 ॥
hk transliteration by Sanscriptएकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥ एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७ ॥
The width of the mystic lotus diagram may be one hand or two hands. It may be white or red in colour. The pericarp of the lotus of a hand’s width shall be eight aṅgulas.
english translation
ekahastaM dvihastaM vA sitaM vA raktameva vA ॥ ekahastasya padmasya karNikASTAMgulA matA ॥ 7 ॥
hk transliteration by Sanscriptकेसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥ द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८ ॥
The filaments shall be half that length. The remaining portion is occupied by the eight petals. If the width of the lotus is two hands, the measurements will be doubled.
english translation
kesarANi tadardhAni zeSaM cASTadalAdikam ॥ dvihastasya tu padmasya dviguNaM karNikAdikam ॥ 8 ॥
hk transliteration by Sanscriptकृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥ एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ९ ॥
Another diagram shall be made on the altar one hand in width or half of it, to the north-east of the previous one and decorated well.
english translation
kRtvA zobhopazobhADhyamaizAnyAM tasya kalpayet ॥ ekahastaM tadardhaM vA punarvedyaH tu maMDalam ॥ 9 ॥
hk transliteration by Sanscriptव्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥ तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ १० ॥
Paddy or rice grains mixed with gingelly seeds and flowers shall be strewn on it and covered with Darbha grass. The water-jar with the necessary characteristics shall be placed thereon.
english translation
vrIhitaMdulasiddhArthatilapuSpakuzAstRte ॥ tatra lakSaNasaMyuktaM zivakuMbhaM prasAdhayet ॥ 10 ॥
hk transliteration by Sanscript