Shiva Purana
Progress:5.9%
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ५६ ॥
Covered by and separated from these bodies this soul resembles the disc of the moon in the sky that is covered by and separated from the passing clouds.
english translation
chAditazca viyuktazca zarIraireSu lakSyate ॥ caMdrabiMbavadAkAze taralairabhrasaMcayaiH ॥ 56 ॥
hk transliteration by Sanscriptअनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ५७ ॥
The different activities of the soul in the different bodies resemble the motion of the die in the different squares in the chess-board.
english translation
anekadehabhedena bhinnA vRttirihAtmanaH ॥ aSTApadaparikSepe hyakSamudreva lakSyate ॥ 57 ॥
hk transliteration by Sanscriptनैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ५८ ॥
None belongs to him. He does not belong to anyone. The contact with wives, sons and kinsmen is but a chance meeting on the way.
english translation
naivAsya bhavitA kazcinnAsau bhavati kasyacit ॥ pathi saMgama evAyaM dAraiH putraizca baMdhubhiH ॥ 58 ॥
hk transliteration by Sanscriptयथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ५९ ॥
The mutual contact of living beings is like that of a piece of log with another log in the great ocean. The two meet together and get separated.
english translation
yathA kASThaM ca kASThaM ca sameyAtAM mahodadhau ॥ sametya ca vyapeyAtAM tadvadbhUtasamAgamaH ॥ 59 ॥
hk transliteration by Sanscriptस पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ६० ॥
He sees the body but the body does not see him. A certain other being, the great Ātman secs both but both of them do not see him.
english translation
sa pazyati zarIraM taccharIraM tanna pazyati ॥ tau pazyati paraH kazcittAvubhau taM na pazyataH ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:5.9%
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ५६ ॥
Covered by and separated from these bodies this soul resembles the disc of the moon in the sky that is covered by and separated from the passing clouds.
english translation
chAditazca viyuktazca zarIraireSu lakSyate ॥ caMdrabiMbavadAkAze taralairabhrasaMcayaiH ॥ 56 ॥
hk transliteration by Sanscriptअनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ५७ ॥
The different activities of the soul in the different bodies resemble the motion of the die in the different squares in the chess-board.
english translation
anekadehabhedena bhinnA vRttirihAtmanaH ॥ aSTApadaparikSepe hyakSamudreva lakSyate ॥ 57 ॥
hk transliteration by Sanscriptनैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ५८ ॥
None belongs to him. He does not belong to anyone. The contact with wives, sons and kinsmen is but a chance meeting on the way.
english translation
naivAsya bhavitA kazcinnAsau bhavati kasyacit ॥ pathi saMgama evAyaM dAraiH putraizca baMdhubhiH ॥ 58 ॥
hk transliteration by Sanscriptयथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ५९ ॥
The mutual contact of living beings is like that of a piece of log with another log in the great ocean. The two meet together and get separated.
english translation
yathA kASThaM ca kASThaM ca sameyAtAM mahodadhau ॥ sametya ca vyapeyAtAM tadvadbhUtasamAgamaH ॥ 59 ॥
hk transliteration by Sanscriptस पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ६० ॥
He sees the body but the body does not see him. A certain other being, the great Ātman secs both but both of them do not see him.
english translation
sa pazyati zarIraM taccharIraM tanna pazyati ॥ tau pazyati paraH kazcittAvubhau taM na pazyataH ॥ 60 ॥
hk transliteration by Sanscript