Shiva Purana
Progress:5.7%
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ५१ ॥
There is nothing more impure, uncontrolled, miserable and uncertain than the body of the Puruṣa.
english translation
yaccharIramidaM proktaM puruSasya tataH param ॥ azuddhamavazaM duHkhamadhruvaM na ca vidyate ॥ 51 ॥
hk transliteration by Sanscriptविपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ५२ ॥
The Puruṣa becomes happy, miserable or deluded on becoming associated with the body—the seed of all adversities caused by his own activities.
english translation
vipadAM vIjabhUtena puruSastena saMyutaH ॥ sukhI duHkhI ca mUDhazca bhavati svena karmaNA ॥ 52 ॥
hk transliteration by Sanscriptअद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ५३ ॥
As the field flooded with water generates sprouts so also the action flooded with ignorance generates the man.
english translation
adbhirAplavitaM kSetraM janayatyaMkuraM yathA ॥ AjJAnAtplAvitaM karma dehaM janayate tathA ॥ 53 ॥
hk transliteration by Sanscriptअत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ५४ ॥
Thousands in number are his bodies both of the past and the future. These are mortals, abodes of excessive distress.
english translation
atyaMtamasukhAvAsAssmRtAzcaikAMtamRtyavaH ॥ anAgatA atItAzca tanavo 'sya sahasrazaH ॥ 54 ॥
hk transliteration by Sanscriptआगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ५५ ॥
A perpetual stay in the bodies that successively come to the embodied soul and get shattered, is never attained by any one.
english translation
AgatyAgatya zIrNeSu zarIreSu zarIriNaH ॥ atyaMtavasatiH kvApi na kenApi ca labhyate ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:5.7%
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ५१ ॥
There is nothing more impure, uncontrolled, miserable and uncertain than the body of the Puruṣa.
english translation
yaccharIramidaM proktaM puruSasya tataH param ॥ azuddhamavazaM duHkhamadhruvaM na ca vidyate ॥ 51 ॥
hk transliteration by Sanscriptविपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ५२ ॥
The Puruṣa becomes happy, miserable or deluded on becoming associated with the body—the seed of all adversities caused by his own activities.
english translation
vipadAM vIjabhUtena puruSastena saMyutaH ॥ sukhI duHkhI ca mUDhazca bhavati svena karmaNA ॥ 52 ॥
hk transliteration by Sanscriptअद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ५३ ॥
As the field flooded with water generates sprouts so also the action flooded with ignorance generates the man.
english translation
adbhirAplavitaM kSetraM janayatyaMkuraM yathA ॥ AjJAnAtplAvitaM karma dehaM janayate tathA ॥ 53 ॥
hk transliteration by Sanscriptअत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ५४ ॥
Thousands in number are his bodies both of the past and the future. These are mortals, abodes of excessive distress.
english translation
atyaMtamasukhAvAsAssmRtAzcaikAMtamRtyavaH ॥ anAgatA atItAzca tanavo 'sya sahasrazaH ॥ 54 ॥
hk transliteration by Sanscriptआगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ५५ ॥
A perpetual stay in the bodies that successively come to the embodied soul and get shattered, is never attained by any one.
english translation
AgatyAgatya zIrNeSu zarIreSu zarIriNaH ॥ atyaMtavasatiH kvApi na kenApi ca labhyate ॥ 55 ॥
hk transliteration by Sanscript