Shiva Purana
Progress:57.5%
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ४६ ॥
O good-faced lady, the sage of this mantra is Vāmadeva; the metre is Paṅkti; the deity, I am myself.
english translation
vAmadevo nAma RSiH paMktizchanda udAhRtam ॥ devatA ziva evAhaM mantrasyAsya varAnane ॥ 46 ॥
hk transliteration by Sanscriptगौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ४७ ॥
The several individual sages of the letters are, O good lady, Gautama, Atri, Viśvāmitra, Aṅgiras and Bharadvāja.
english translation
gautamo 'trirvarArohe vizvAmitrastathAMgirAH ॥ bharadvAjazca varNAnAM kramazazcarSayaH smRtAH ॥ 47 ॥
hk transliteration by Sanscriptगायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ४८ ॥
The metres severally are Gāyatrī, Anuṣṭup, Triṣṭup, Bṛhatī and Virāṭ. The deities severally are Indra, Rudra, Viṣṇu, Brahmā and Skanda.
english translation
gAyatryanuSTuptriSTupca chaMdAMsi bRhatI virAT ॥ indro rudro harirbrahmA skaMdasteSAM ca devatAH ॥ 48 ॥
hk transliteration by Sanscriptमम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ४९ ॥
As their places, my faces beginning with the one in the east and ending with the one above are taken. They are identified with the letters “Na” etc. in order.
english translation
mama paJcamukhAnyAhuH sthAne teSAM varAnane ॥ pUrvAdezcordhvaparyaMtaM nakArAdi yathAkramam ॥ 49 ॥
hk transliteration by Sanscriptअदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ५० ॥
The first, second and the fourth letters are Udātta. The fifth is Svarita and the third is Anudātta.
english translation
adAttaH prathamo varNazcaturthazca dvitIyakaH ॥ paJcamaH svaritazcaiva tRtIyo nihataH smRtaH ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:57.5%
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ४६ ॥
O good-faced lady, the sage of this mantra is Vāmadeva; the metre is Paṅkti; the deity, I am myself.
english translation
vAmadevo nAma RSiH paMktizchanda udAhRtam ॥ devatA ziva evAhaM mantrasyAsya varAnane ॥ 46 ॥
hk transliteration by Sanscriptगौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ४७ ॥
The several individual sages of the letters are, O good lady, Gautama, Atri, Viśvāmitra, Aṅgiras and Bharadvāja.
english translation
gautamo 'trirvarArohe vizvAmitrastathAMgirAH ॥ bharadvAjazca varNAnAM kramazazcarSayaH smRtAH ॥ 47 ॥
hk transliteration by Sanscriptगायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ४८ ॥
The metres severally are Gāyatrī, Anuṣṭup, Triṣṭup, Bṛhatī and Virāṭ. The deities severally are Indra, Rudra, Viṣṇu, Brahmā and Skanda.
english translation
gAyatryanuSTuptriSTupca chaMdAMsi bRhatI virAT ॥ indro rudro harirbrahmA skaMdasteSAM ca devatAH ॥ 48 ॥
hk transliteration by Sanscriptमम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ४९ ॥
As their places, my faces beginning with the one in the east and ending with the one above are taken. They are identified with the letters “Na” etc. in order.
english translation
mama paJcamukhAnyAhuH sthAne teSAM varAnane ॥ pUrvAdezcordhvaparyaMtaM nakArAdi yathAkramam ॥ 49 ॥
hk transliteration by Sanscriptअदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ५० ॥
The first, second and the fourth letters are Udātta. The fifth is Svarita and the third is Anudātta.
english translation
adAttaH prathamo varNazcaturthazca dvitIyakaH ॥ paJcamaH svaritazcaiva tRtIyo nihataH smRtaH ॥ 50 ॥
hk transliteration by Sanscript