Shiva Purana
Progress:57.2%
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ३६ ॥
The sixfold position of the body is the directional bond and the instructions are completely described. I have spoken to the noble ones for the enhancement of the creation of the universe.
english translation
nyAsaM SaDaMgaM digbaMdhaM viniyogamazeSataH ॥ proktavAnahamAryANAM jagatsRSTivivRddhaye ॥ 36 ॥
hk transliteration by Sanscriptततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ३७ ॥
Thenceforth as a result of the efficacy of the mantra, the sages reinforced by austerities are performing the creation of the gods, asuras and human beings in a splendid way.
english translation
tataste maMtramAhAtmyAdRSayastapasedhitAH ॥ sRSTiM vitanvate samyaksadevAsuramAnuSIm ॥ 37 ॥
hk transliteration by Sanscriptअस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ३८ ॥
Now I mention the form of this great mantra. The word ‘Namaḥ’ shall be uttered at first. It shall be followed by the word ‘Śivāya’.
english translation
asyAH paramavidyAyAssvarUpamadhunocyate ॥ Adau namaH prayoktavyaM zivAya tu tataH param ॥ 38 ॥
hk transliteration by Sanscriptसैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ३९ ॥
This five-syllabled lore is present in all Upaniṣads. It is eternal as well as the seed of all living beings.
english translation
saiSA paJcAkSarI vidyA sarvazrutizirogatA ॥ sarvajAtasya sarvasya bIjabhUtA sanAtanI ॥ 39 ॥
hk transliteration by Sanscriptप्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ४० ॥
First of all, she was swallowed by my mouth, and she is my own mouth. She had thick raised breasts like burnt gold.
english translation
prathamaM manmukhodgIrNA sA mamaivAsti vAcikA ॥ taptacAmIkaraprakhyA pInonnatapayodharA ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:57.2%
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ३६ ॥
The sixfold position of the body is the directional bond and the instructions are completely described. I have spoken to the noble ones for the enhancement of the creation of the universe.
english translation
nyAsaM SaDaMgaM digbaMdhaM viniyogamazeSataH ॥ proktavAnahamAryANAM jagatsRSTivivRddhaye ॥ 36 ॥
hk transliteration by Sanscriptततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ३७ ॥
Thenceforth as a result of the efficacy of the mantra, the sages reinforced by austerities are performing the creation of the gods, asuras and human beings in a splendid way.
english translation
tataste maMtramAhAtmyAdRSayastapasedhitAH ॥ sRSTiM vitanvate samyaksadevAsuramAnuSIm ॥ 37 ॥
hk transliteration by Sanscriptअस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ३८ ॥
Now I mention the form of this great mantra. The word ‘Namaḥ’ shall be uttered at first. It shall be followed by the word ‘Śivāya’.
english translation
asyAH paramavidyAyAssvarUpamadhunocyate ॥ Adau namaH prayoktavyaM zivAya tu tataH param ॥ 38 ॥
hk transliteration by Sanscriptसैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ३९ ॥
This five-syllabled lore is present in all Upaniṣads. It is eternal as well as the seed of all living beings.
english translation
saiSA paJcAkSarI vidyA sarvazrutizirogatA ॥ sarvajAtasya sarvasya bIjabhUtA sanAtanI ॥ 39 ॥
hk transliteration by Sanscriptप्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ४० ॥
First of all, she was swallowed by my mouth, and she is my own mouth. She had thick raised breasts like burnt gold.
english translation
prathamaM manmukhodgIrNA sA mamaivAsti vAcikA ॥ taptacAmIkaraprakhyA pInonnatapayodharA ॥ 40 ॥
hk transliteration by Sanscript