Shiva Purana
Progress:57.1%
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ३१ ॥
After understanding the process of its application in accordance with the rules, the patriarch who achieved the Mantra imparted it along with its meaning to his sons in the exact manner.
english translation
jJAtvA prayogaM vividhaM siddhamaMtraH prajApatiH ॥ putrebhyaH pradadau maMtraM maMtrArthaM ca yathAtatham ॥ 31 ॥
hk transliteration by Sanscriptते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ३२ ॥
They also obtained the jewel of mantras directly from the grandfather of the worlds. Eager to worship Me by the path commanded by him.
english translation
te ca labdhvA maMtraratnaM sAkSAllokapitAmahAt ॥ tadAjJaptena mArgeNa madArAdhanakAMkSiNaH ॥ 32 ॥
hk transliteration by Sanscriptमेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ३३ ॥
On the peak of Mount Meru is a beautiful mountain named Munjavān. He is always dear to Me and prosperous and is always protected by My devotees.
english translation
merostu zikhare ramye muMjavAnnAma parvataH ॥ matpriyaH satataM zrImAnmadbhaktai rakSitassadA ॥ 33 ॥
hk transliteration by Sanscriptतस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ३४ ॥
They were eager to create the world by performing severe austerities in the practice of that. They lived for a thousand divine years eating the air.
english translation
tasyAbhyAze tapastIvraM lokaM sraSTuM samutsukAH ॥ divyaM varSasahasraM tu vAyubhakSAssamAcaran ॥ 34 ॥
hk transliteration by Sanscriptतेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ३५ ॥
I saw their devotion and immediately became aware of this. The sage is the chant and the key is the seed and the power is the deity.
english translation
teSAM bhaktimahaM dRSTvA sadyaH pratyakSatAmiyAm ॥ RSiM chaMdazca kIlaM ca bIjazaktiM ca daivatam ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:57.1%
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ३१ ॥
After understanding the process of its application in accordance with the rules, the patriarch who achieved the Mantra imparted it along with its meaning to his sons in the exact manner.
english translation
jJAtvA prayogaM vividhaM siddhamaMtraH prajApatiH ॥ putrebhyaH pradadau maMtraM maMtrArthaM ca yathAtatham ॥ 31 ॥
hk transliteration by Sanscriptते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ३२ ॥
They also obtained the jewel of mantras directly from the grandfather of the worlds. Eager to worship Me by the path commanded by him.
english translation
te ca labdhvA maMtraratnaM sAkSAllokapitAmahAt ॥ tadAjJaptena mArgeNa madArAdhanakAMkSiNaH ॥ 32 ॥
hk transliteration by Sanscriptमेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ३३ ॥
On the peak of Mount Meru is a beautiful mountain named Munjavān. He is always dear to Me and prosperous and is always protected by My devotees.
english translation
merostu zikhare ramye muMjavAnnAma parvataH ॥ matpriyaH satataM zrImAnmadbhaktai rakSitassadA ॥ 33 ॥
hk transliteration by Sanscriptतस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ३४ ॥
They were eager to create the world by performing severe austerities in the practice of that. They lived for a thousand divine years eating the air.
english translation
tasyAbhyAze tapastIvraM lokaM sraSTuM samutsukAH ॥ divyaM varSasahasraM tu vAyubhakSAssamAcaran ॥ 34 ॥
hk transliteration by Sanscriptतेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ३५ ॥
I saw their devotion and immediately became aware of this. The sage is the chant and the key is the seed and the power is the deity.
english translation
teSAM bhaktimahaM dRSTvA sadyaH pratyakSatAmiyAm ॥ RSiM chaMdazca kIlaM ca bIjazaktiM ca daivatam ॥ 35 ॥
hk transliteration by Sanscript