Shiva Purana
Progress:57.0%
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ २६ ॥
He sat down on a bed made of pleasure and was in the middle of the water. From the lotus of that navel the five-faced grandfather was born.
english translation
AsthAya bhogiparyaMkazayane toyamadhyagaH ॥ tannAbhipaMkajAjjAtaH paJcavaktraH pitAmahaH ॥ 26 ॥
hk transliteration by Sanscriptसिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ २७ ॥
When He wanted to create the three worlds, He was not attached to Him, for He was helpless. In the beginning he created ten sages of immeasurable prowess.
english translation
sisRkSamANo lokAMstrInna sakto hyasahAyavAn ॥ munIndaza sasarjAdau mAnasAnamitaujasaH ॥ 27 ॥
hk transliteration by Sanscriptतेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ २८ ॥
In order to enhance their achievement Brahmā said to me ‘O great lord, please bestow the power on my sons.’
english translation
teSAM siddhivivRddhyarthaM mAM provAca pitAmahaH ॥ matputrANAM mahAdeva zaktiM dehi mahezvara ॥ 28 ॥
hk transliteration by Sanscriptइत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ २९ ॥
Thus requested by him, I who had assumed five faces, mentioned the five syllables, to the lotus-born one.
english translation
ityevaM prArthitastena paJcavaktradharo hyaham ॥ paJcAkSarANi kramazaH proktavAnpadmayonaye ॥ 29 ॥
hk transliteration by Sanscriptस पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ३० ॥
Accepting them with his five faces, the grandfather of the worlds understood me as the great lord, the expressive of great meaning.
english translation
sa paJcavadanaistAni gRhNaMllokapitAmahaH ॥ vAcyavAcakabhAvena jJAtavAnmAM mahezvaram ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:57.0%
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ २६ ॥
He sat down on a bed made of pleasure and was in the middle of the water. From the lotus of that navel the five-faced grandfather was born.
english translation
AsthAya bhogiparyaMkazayane toyamadhyagaH ॥ tannAbhipaMkajAjjAtaH paJcavaktraH pitAmahaH ॥ 26 ॥
hk transliteration by Sanscriptसिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ २७ ॥
When He wanted to create the three worlds, He was not attached to Him, for He was helpless. In the beginning he created ten sages of immeasurable prowess.
english translation
sisRkSamANo lokAMstrInna sakto hyasahAyavAn ॥ munIndaza sasarjAdau mAnasAnamitaujasaH ॥ 27 ॥
hk transliteration by Sanscriptतेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ २८ ॥
In order to enhance their achievement Brahmā said to me ‘O great lord, please bestow the power on my sons.’
english translation
teSAM siddhivivRddhyarthaM mAM provAca pitAmahaH ॥ matputrANAM mahAdeva zaktiM dehi mahezvara ॥ 28 ॥
hk transliteration by Sanscriptइत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ २९ ॥
Thus requested by him, I who had assumed five faces, mentioned the five syllables, to the lotus-born one.
english translation
ityevaM prArthitastena paJcavaktradharo hyaham ॥ paJcAkSarANi kramazaH proktavAnpadmayonaye ॥ 29 ॥
hk transliteration by Sanscriptस पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ३० ॥
Accepting them with his five faces, the grandfather of the worlds understood me as the great lord, the expressive of great meaning.
english translation
sa paJcavadanaistAni gRhNaMllokapitAmahaH ॥ vAcyavAcakabhAvena jJAtavAnmAM mahezvaram ॥ 30 ॥
hk transliteration by Sanscript