Shiva Purana
Progress:53.7%
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥ असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ५६ ॥
The internal worship is hundred times more excellent than the external one in view of the absence of flaws seen and their intermixture avoided.
english translation
bAhyAdAbhyaMtaraM zreSThaM bhavecchataguNAdhikam ॥ asaMkaratvAddoSANAM dRSTAnAmapyasambhavAt ॥ 56 ॥
hk transliteration by Sanscriptशौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥ अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ५७ ॥
Purity too is the internal one. External purity is not enough. A man though physically pure is not pure if he is devoid of inner purity.
english translation
zaucamAbhyaMtaraM vidyAnna bAhyaM zaucamucyate ॥ aMtaH zaucavimuktAtmA zucirapyazuciryataH ॥ 57 ॥
hk transliteration by Sanscriptबाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥ न भावरहितं देवि विप्रलंभैककारणम् ॥ ५८ ॥
O gentle lady, the adorative service whether external or internal shall be attended with devotion. If devoid of devotion, it is the cause of deceit.
english translation
bAhyamAbhyaMrtaraM caiva bhajanaM bhavapUrvakam ॥ na bhAvarahitaM devi vipralaMbhaikakAraNam ॥ 58 ॥
hk transliteration by Sanscriptकृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥ बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ५९ ॥
I am content and pure. What shall be done unto me by men? Externally or internally only devotion is taken into consideration by me.
english translation
kRtakRtyasya pUtasya mama kiM kriyate naraiH ॥ bahirvAbhyaMtaraM vAtha mayA bhAvo hi gRhyate ॥ 59 ॥
hk transliteration by Sanscriptभावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥ मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ६० ॥
That activity the soul of which is devotion, O gentle lady, is my eternal Dharma. It shall be performed without yearning for the fruit thereof mentally, verbally and physically.
english translation
bhAvaikAtmA kriyA devi mama dharmassanAtanaH ॥ manasA karmaNA vAcA hyanapekSya phalaM kvacit ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:53.7%
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥ असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ५६ ॥
The internal worship is hundred times more excellent than the external one in view of the absence of flaws seen and their intermixture avoided.
english translation
bAhyAdAbhyaMtaraM zreSThaM bhavecchataguNAdhikam ॥ asaMkaratvAddoSANAM dRSTAnAmapyasambhavAt ॥ 56 ॥
hk transliteration by Sanscriptशौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥ अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ५७ ॥
Purity too is the internal one. External purity is not enough. A man though physically pure is not pure if he is devoid of inner purity.
english translation
zaucamAbhyaMtaraM vidyAnna bAhyaM zaucamucyate ॥ aMtaH zaucavimuktAtmA zucirapyazuciryataH ॥ 57 ॥
hk transliteration by Sanscriptबाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥ न भावरहितं देवि विप्रलंभैककारणम् ॥ ५८ ॥
O gentle lady, the adorative service whether external or internal shall be attended with devotion. If devoid of devotion, it is the cause of deceit.
english translation
bAhyamAbhyaMrtaraM caiva bhajanaM bhavapUrvakam ॥ na bhAvarahitaM devi vipralaMbhaikakAraNam ॥ 58 ॥
hk transliteration by Sanscriptकृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥ बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ५९ ॥
I am content and pure. What shall be done unto me by men? Externally or internally only devotion is taken into consideration by me.
english translation
kRtakRtyasya pUtasya mama kiM kriyate naraiH ॥ bahirvAbhyaMtaraM vAtha mayA bhAvo hi gRhyate ॥ 59 ॥
hk transliteration by Sanscriptभावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥ मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ६० ॥
That activity the soul of which is devotion, O gentle lady, is my eternal Dharma. It shall be performed without yearning for the fruit thereof mentally, verbally and physically.
english translation
bhAvaikAtmA kriyA devi mama dharmassanAtanaH ॥ manasA karmaNA vAcA hyanapekSya phalaM kvacit ॥ 60 ॥
hk transliteration by Sanscript