Shiva Purana
Progress:53.6%
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ ममोपचारनिरतः कायः कायो न चेतरः ॥ ५१ ॥
The body that is marked by the characteristic symbols as prescribed by me such as Tripuṇḍras, and that is engaged in rendering service unto me is the true body—nothing else.
english translation
liMgairmacchAsanAdiSTaistripuMDrAdibhiraMkitaH ॥ mamopacAranirataH kAyaH kAyo na cetaraH ॥ 51 ॥
hk transliteration by Sanscriptमदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥ मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ५२ ॥
By Karman my worship shall be understood and’not such extraneous rites as sacrifice, etc. Tapas or penance is the withering of physical body for my sake and not the rites Kṛcchra, etc.
english translation
madarcAkarma vijJeyaM bAhye yAgAdinocyate ॥ madarthe dehasaMzoSastapaH kRcchrAdi no matam ॥ 52 ॥
hk transliteration by Sanscriptजपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥ रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ५३ ॥
Japa is the repetition of either the five-syllabled mantra or the Praṇava or the Rudrādhyāya hymn and not the study of the Vedas.
english translation
japaH paJcAkSarAbhyAsaH praNavAbhyAsa eva ca ॥ rudrAdhyAyAdikAbhyAso na vedAdhyayanAdikam ॥ 53 ॥
hk transliteration by Sanscriptध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ५४ ॥
Meditation is the pondering over my form and not the trances of the soul. Jñāna is the knowledge of my Āgamas and not the understanding of other topics.
english translation
dhyAnammadrUpaciMtAdyaM nAtmAdyarthasamAdhayaH ॥ mamAgamArthavijJAnaM jJAnaM nAnyArthavedanam ॥ 54 ॥
hk transliteration by Sanscriptबाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥ प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ५५ ॥
O gentle lady, stability in the Tattvas shall be practised beginning with an external or internal object where the mind feels interested urged by previous impressions.
english translation
bAhye vAbhyaMtare vAtha yatra syAnmanaso ratiH ॥ prAgvAsanAvazAddevi tattvaniSThAM samAcaret ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:53.6%
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ ममोपचारनिरतः कायः कायो न चेतरः ॥ ५१ ॥
The body that is marked by the characteristic symbols as prescribed by me such as Tripuṇḍras, and that is engaged in rendering service unto me is the true body—nothing else.
english translation
liMgairmacchAsanAdiSTaistripuMDrAdibhiraMkitaH ॥ mamopacAranirataH kAyaH kAyo na cetaraH ॥ 51 ॥
hk transliteration by Sanscriptमदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥ मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ५२ ॥
By Karman my worship shall be understood and’not such extraneous rites as sacrifice, etc. Tapas or penance is the withering of physical body for my sake and not the rites Kṛcchra, etc.
english translation
madarcAkarma vijJeyaM bAhye yAgAdinocyate ॥ madarthe dehasaMzoSastapaH kRcchrAdi no matam ॥ 52 ॥
hk transliteration by Sanscriptजपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥ रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ५३ ॥
Japa is the repetition of either the five-syllabled mantra or the Praṇava or the Rudrādhyāya hymn and not the study of the Vedas.
english translation
japaH paJcAkSarAbhyAsaH praNavAbhyAsa eva ca ॥ rudrAdhyAyAdikAbhyAso na vedAdhyayanAdikam ॥ 53 ॥
hk transliteration by Sanscriptध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ५४ ॥
Meditation is the pondering over my form and not the trances of the soul. Jñāna is the knowledge of my Āgamas and not the understanding of other topics.
english translation
dhyAnammadrUpaciMtAdyaM nAtmAdyarthasamAdhayaH ॥ mamAgamArthavijJAnaM jJAnaM nAnyArthavedanam ॥ 54 ॥
hk transliteration by Sanscriptबाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥ प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ५५ ॥
O gentle lady, stability in the Tattvas shall be practised beginning with an external or internal object where the mind feels interested urged by previous impressions.
english translation
bAhye vAbhyaMtare vAtha yatra syAnmanaso ratiH ॥ prAgvAsanAvazAddevi tattvaniSThAM samAcaret ॥ 55 ॥
hk transliteration by Sanscript