Shiva Purana
Progress:53.5%
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ४६ ॥
Those who have not had sufficient detachment in their minds but have resorted to me are authorised only in Jñāna, Caryā and Kriyā according to their deserts.
english translation
athAviraktacittA ye varNino madupAzritAH ॥ jJAnacaryAkriyAsveva te 'dhikuryustadarhakAH ॥ 46 ॥
hk transliteration by Sanscriptद्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥ वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ४७ ॥
My worship shall be known to be two-fold: external and internal. My adorative service is three-fold, differing in view of speech, mind and body.
english translation
dvidhA matpUjanaM jJeyaM bAhyamAbhyaMtaraM tathA ॥ vAGmanaHkAyabhedAcca tridhA madbhajanaM viduH ॥ 47 ॥
hk transliteration by Sanscriptतपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥ पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ४८॥
The same adorative service is further explained as fivefold, viz, penance, holy rites, Japa, meditation and knowledge.
english translation
tapaH karma japo dhyAnaM jJAnaM vetyanupUrvazaH ॥ paJcadhA kathyate sadbhistadeva bhajanaM punaH ॥ 48॥
hk transliteration by Sanscriptअन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥ तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ४९ ॥
My external worship is performed in the view of other persons. The same thing known and knowable to oneself alone is the internal worship.
english translation
anyAtmaviditaM bAhyamasmadabhyarcanAdikam ॥ tadeva tu svasaMvedyamAbhyaMtaramudAhRtam ॥ 49 ॥
hk transliteration by Sanscriptमनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥ मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ५० ॥
The mind that is devoted to me is the true mind and not any mind as it is. The speech that pertains to my name is true speech and not anything else.
english translation
manomatpravaNaM cittaM na manomAtramucyate ॥ mannAmaniratA vANI vAGmatA khalu netarA ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:53.5%
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ४६ ॥
Those who have not had sufficient detachment in their minds but have resorted to me are authorised only in Jñāna, Caryā and Kriyā according to their deserts.
english translation
athAviraktacittA ye varNino madupAzritAH ॥ jJAnacaryAkriyAsveva te 'dhikuryustadarhakAH ॥ 46 ॥
hk transliteration by Sanscriptद्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥ वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ४७ ॥
My worship shall be known to be two-fold: external and internal. My adorative service is three-fold, differing in view of speech, mind and body.
english translation
dvidhA matpUjanaM jJeyaM bAhyamAbhyaMtaraM tathA ॥ vAGmanaHkAyabhedAcca tridhA madbhajanaM viduH ॥ 47 ॥
hk transliteration by Sanscriptतपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥ पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ४८॥
The same adorative service is further explained as fivefold, viz, penance, holy rites, Japa, meditation and knowledge.
english translation
tapaH karma japo dhyAnaM jJAnaM vetyanupUrvazaH ॥ paJcadhA kathyate sadbhistadeva bhajanaM punaH ॥ 48॥
hk transliteration by Sanscriptअन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥ तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ४९ ॥
My external worship is performed in the view of other persons. The same thing known and knowable to oneself alone is the internal worship.
english translation
anyAtmaviditaM bAhyamasmadabhyarcanAdikam ॥ tadeva tu svasaMvedyamAbhyaMtaramudAhRtam ॥ 49 ॥
hk transliteration by Sanscriptमनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥ मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ५० ॥
The mind that is devoted to me is the true mind and not any mind as it is. The speech that pertains to my name is true speech and not anything else.
english translation
manomatpravaNaM cittaM na manomAtramucyate ॥ mannAmaniratA vANI vAGmatA khalu netarA ॥ 50 ॥
hk transliteration by Sanscript