Shiva Purana
Progress:52.8%
वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१ ॥
Those of all castes who take refuge in Me alone They attain liberation from religious duties, desires and wealth by the path of happiness.
english translation
varNino ye prapadyaMte mAmananyasamAzrayAH ॥ teSAM sukhena mArgeNa dharmakAmArthamuktayaH ॥ 21 ॥
hk transliteration by Sanscriptवर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२ ॥
I have again established the customs of the varṇa and āśrama. My devotees of all castes are devoted to that Supreme Personality of Godhead.
english translation
varNAzramasamAcAro mayA bhUyaH prakalpitaH ॥ tasminbhaktimatAmeva madIyAnAM tu varNinAm ॥ 22 ॥
hk transliteration by Sanscriptअधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ २३ ॥
My command is faithful that I have no authority over anyone else The varṇas followed the path commanded by the Lord and took refuge in Me. By My grace she is freed from the ropes of impurity and illusion.
english translation
adhikAro na cAnyeSAmityAjJA naiSThikI mama ॥ tadAjJaptena mArgeNa varNino madupAzrayAH ॥ malamAyAdipAzebhyo vimuktA matprasAdataH ॥ 23 ॥
hk transliteration by Sanscriptपरं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥ परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४ ॥
Having attained My Supreme Being, it is rare to return. They attained supreme equality with Me and attained bliss.
english translation
paraM madIyamAsAdya punarAvRttidurlabham ॥ paramaM mama sAdharmyaM prApya nirvRtimAyayuH ॥ 24 ॥
hk transliteration by Sanscriptतस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥ आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५ ॥
Therefore, whether you obtain it or not, I have described the religious duties of the varṇas. If a devotee takes shelter of Me, he will deliver himself by his own self.
english translation
tasmAllabdhvApyalabdhvA vA varNadharmaM mayeritam ॥ Azritya mama bhaktazcetsvAtmanAtmAnamuddharet ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:52.8%
वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१ ॥
Those of all castes who take refuge in Me alone They attain liberation from religious duties, desires and wealth by the path of happiness.
english translation
varNino ye prapadyaMte mAmananyasamAzrayAH ॥ teSAM sukhena mArgeNa dharmakAmArthamuktayaH ॥ 21 ॥
hk transliteration by Sanscriptवर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२ ॥
I have again established the customs of the varṇa and āśrama. My devotees of all castes are devoted to that Supreme Personality of Godhead.
english translation
varNAzramasamAcAro mayA bhUyaH prakalpitaH ॥ tasminbhaktimatAmeva madIyAnAM tu varNinAm ॥ 22 ॥
hk transliteration by Sanscriptअधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ २३ ॥
My command is faithful that I have no authority over anyone else The varṇas followed the path commanded by the Lord and took refuge in Me. By My grace she is freed from the ropes of impurity and illusion.
english translation
adhikAro na cAnyeSAmityAjJA naiSThikI mama ॥ tadAjJaptena mArgeNa varNino madupAzrayAH ॥ malamAyAdipAzebhyo vimuktA matprasAdataH ॥ 23 ॥
hk transliteration by Sanscriptपरं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥ परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४ ॥
Having attained My Supreme Being, it is rare to return. They attained supreme equality with Me and attained bliss.
english translation
paraM madIyamAsAdya punarAvRttidurlabham ॥ paramaM mama sAdharmyaM prApya nirvRtimAyayuH ॥ 24 ॥
hk transliteration by Sanscriptतस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥ आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५ ॥
Therefore, whether you obtain it or not, I have described the religious duties of the varṇas. If a devotee takes shelter of Me, he will deliver himself by his own self.
english translation
tasmAllabdhvApyalabdhvA vA varNadharmaM mayeritam ॥ Azritya mama bhaktazcetsvAtmanAtmAnamuddharet ॥ 25 ॥
hk transliteration by Sanscript