Shiva Purana
Progress:52.7%
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥ वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ १६ ॥
If men have faith in me I can be brought under control, be touched, seen, worshipped and spoken to by some means or other.
english translation
zraddhA mayyasti cetpuMsAM yena kenApi hetunA ॥ vazyaH spRzyazca dRzyazca pUjyassaMbhASya eva ca ॥ 16 ॥
hk transliteration by Sanscriptसाध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥ श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७ ॥
Therefore it is possible for one who wishes to subdue Me to be faithful to Me. Faith is the cause of the protection of one’s own religious duties in this world by the varṇas.
english translation
sAdhyA tasmAnmayi zaddhA mAM vazIkartumicchatA ॥ zraddhA hetussvadharmasya rakSaNaM varNinAmiha ॥ 17 ॥
hk transliteration by Sanscriptस्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥ तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८ ॥
A human being who lives according to the religious duties of his own caste and āśrama He alone has faith in Me and no one else.
english translation
svavarNAzramadharmeNa vartate yastu mAnavaH ॥ tasyaiva bhavati zraddhA mayi nAnyasya kasyacit ॥ 18 ॥
hk transliteration by Sanscriptआम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ १९ ॥
At my bidding, the duties as derived from the Vedas of the various stages in life were mentioned formerly by Brahmā.
english translation
AmnAyasiddhamakhilaM dharmamAzramiNAmiha ॥ brahmaNA kathitaM pUrvaM mamaivAjJApurassaram ॥ 19 ॥
hk transliteration by Sanscriptस तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥ नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २० ॥
That great-grandfather Dharma was endowed with many wealth and activities. It is not very fruitful and is accompanied by suffering By virtue of that religious principle I attained the rare faith of great men.
english translation
sa tu paitAmaho dharmo bahuvittakriyAnvitaH ॥ nAtyanta phalabhUyiSThaH klezAyA sasamanvitaH ॥ tena dharmeNa mahatAM zraddhAM prApya sudurllabhAm ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:52.7%
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥ वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ १६ ॥
If men have faith in me I can be brought under control, be touched, seen, worshipped and spoken to by some means or other.
english translation
zraddhA mayyasti cetpuMsAM yena kenApi hetunA ॥ vazyaH spRzyazca dRzyazca pUjyassaMbhASya eva ca ॥ 16 ॥
hk transliteration by Sanscriptसाध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥ श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७ ॥
Therefore it is possible for one who wishes to subdue Me to be faithful to Me. Faith is the cause of the protection of one’s own religious duties in this world by the varṇas.
english translation
sAdhyA tasmAnmayi zaddhA mAM vazIkartumicchatA ॥ zraddhA hetussvadharmasya rakSaNaM varNinAmiha ॥ 17 ॥
hk transliteration by Sanscriptस्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥ तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८ ॥
A human being who lives according to the religious duties of his own caste and āśrama He alone has faith in Me and no one else.
english translation
svavarNAzramadharmeNa vartate yastu mAnavaH ॥ tasyaiva bhavati zraddhA mayi nAnyasya kasyacit ॥ 18 ॥
hk transliteration by Sanscriptआम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ १९ ॥
At my bidding, the duties as derived from the Vedas of the various stages in life were mentioned formerly by Brahmā.
english translation
AmnAyasiddhamakhilaM dharmamAzramiNAmiha ॥ brahmaNA kathitaM pUrvaM mamaivAjJApurassaram ॥ 19 ॥
hk transliteration by Sanscriptस तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥ नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २० ॥
That great-grandfather Dharma was endowed with many wealth and activities. It is not very fruitful and is accompanied by suffering By virtue of that religious principle I attained the rare faith of great men.
english translation
sa tu paitAmaho dharmo bahuvittakriyAnvitaH ॥ nAtyanta phalabhUyiSThaH klezAyA sasamanvitaH ॥ tena dharmeNa mahatAM zraddhAM prApya sudurllabhAm ॥ 20 ॥
hk transliteration by Sanscript