Shiva Purana
Progress:51.4%
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ४१ ॥
Urged by her, the moon-crested lord narrated to her the sacred scripture—the sequel to all Āgamas.
english translation
tayA sa codito devo devyA candravibhUSaNaH ॥ avadatkaramuddhRtya zAstraM sarvAgamottaram ॥ 41 ॥
hk transliteration by Sanscriptप्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ४२ ॥
At the behest of Brahmā, it was propagated in the world by me, by my preceptor Agastya and the sage Dadhīca.
english translation
pravartitaM ca talloke niyogAtparameSThinaH ॥ mayAgastyena guruNA dadhIcena maharSiNA ॥ 42 ॥
hk transliteration by Sanscriptस्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ४३ ॥
In the revolution of Yugas the trident-bearing lord incarnates himself on the earth and propagates the knowledge for the salvation of his devotees.
english translation
svayamapyavatIryorvyAM yugAvarteSu zUladhRk ॥ svAzritAnAM vimuktyarthaM kurute jJAnasaMtatim ॥ 43 ॥
hk transliteration by Sanscriptऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ४४ ॥
The brāhmaṇas were Ṛbhu, Satya, Bhṛgu, Aṅgirā and Savitā. Death was the sacrifice of a hundred sacrifices by the wise Vasishta the foremost of sages.
english translation
Rbhussatyo bhArgavazca hyaMgirAH savitA dvijAH ॥ mRtyuH zatakraturdhImAnvasiSTho munipuMgavaH ॥ 44 ॥
hk transliteration by Sanscriptसारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ४५ ॥
The Sarasvatī and Tridhāma are the foremost of the sages Trivṛta Dharma himself is known as Shatateja and is known as Narayana.
english translation
sArasvatastridhAmA ca trivRto munipuMgavaH ॥ zatatejAssvayaM dharmo nArAyaNa iti zrutaH ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:51.4%
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ४१ ॥
Urged by her, the moon-crested lord narrated to her the sacred scripture—the sequel to all Āgamas.
english translation
tayA sa codito devo devyA candravibhUSaNaH ॥ avadatkaramuddhRtya zAstraM sarvAgamottaram ॥ 41 ॥
hk transliteration by Sanscriptप्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ४२ ॥
At the behest of Brahmā, it was propagated in the world by me, by my preceptor Agastya and the sage Dadhīca.
english translation
pravartitaM ca talloke niyogAtparameSThinaH ॥ mayAgastyena guruNA dadhIcena maharSiNA ॥ 42 ॥
hk transliteration by Sanscriptस्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ४३ ॥
In the revolution of Yugas the trident-bearing lord incarnates himself on the earth and propagates the knowledge for the salvation of his devotees.
english translation
svayamapyavatIryorvyAM yugAvarteSu zUladhRk ॥ svAzritAnAM vimuktyarthaM kurute jJAnasaMtatim ॥ 43 ॥
hk transliteration by Sanscriptऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ४४ ॥
The brāhmaṇas were Ṛbhu, Satya, Bhṛgu, Aṅgirā and Savitā. Death was the sacrifice of a hundred sacrifices by the wise Vasishta the foremost of sages.
english translation
Rbhussatyo bhArgavazca hyaMgirAH savitA dvijAH ॥ mRtyuH zatakraturdhImAnvasiSTho munipuMgavaH ॥ 44 ॥
hk transliteration by Sanscriptसारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ४५ ॥
The Sarasvatī and Tridhāma are the foremost of the sages Trivṛta Dharma himself is known as Shatateja and is known as Narayana.
english translation
sArasvatastridhAmA ca trivRto munipuMgavaH ॥ zatatejAssvayaM dharmo nArAyaNa iti zrutaH ॥ 45 ॥
hk transliteration by Sanscript