Shiva Purana
Progress:49.2%
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ २१ ॥
His lordship is unrivalled, so also his happiness, undying strength, power of brilliance, virility, forbearance and mercifulness.
english translation
aizvaryamapratidvaMdvaM sukhamAtyantikaM balam ॥ tejaHprabhAvo vIryaM ca kSamA kAruNyameva ca ॥ 21 ॥
hk transliteration by Sanscriptपरिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ २२ ॥
Since he is full and perfect he has no selfish end to be served by creation etc. The fruit of his activities is only the blessing of others.
english translation
paripUrNasya sargAdyairnAtmano 'sti prayojanam ॥ parAnugraha evAsya phalaM sarvasya karmaNaH ॥ 22 ॥
hk transliteration by Sanscriptप्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ २३ ॥
Praṇava is the word expressive of lord Śiva. Praṇava is the greatest symbol of Śiva, Rudra and other words.
english translation
praNavo vAcakastasya zivasya paramAtmanaH ॥ zivarudrAdizabdAnAM praNavo hi parassmRtaH ॥ 23 ॥
hk transliteration by Sanscriptशंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ २४ ॥
Undoubtedly the great Siddhi can be acquired by meditation on Praṇava that is expressive of Śiva and by the performance of its Japa.
english translation
zaMbho praNavavAcyasya bhavanAttajjapAdapi ॥ yA siddhissA parA prApyA bhavatyeva na saMzayaH ॥ 24 ॥
hk transliteration by Sanscriptतस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ २५ ॥
Hence intelligent men well-versed in the Āgamas considering identity between the word and its meaning call the lord as single-syllabled.
english translation
tasmAdekAkSaraM devamAhurAgamapAragAH ॥ vAcyavAcakayoraikyaM manyamAnA manasvinaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:49.2%
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ २१ ॥
His lordship is unrivalled, so also his happiness, undying strength, power of brilliance, virility, forbearance and mercifulness.
english translation
aizvaryamapratidvaMdvaM sukhamAtyantikaM balam ॥ tejaHprabhAvo vIryaM ca kSamA kAruNyameva ca ॥ 21 ॥
hk transliteration by Sanscriptपरिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ २२ ॥
Since he is full and perfect he has no selfish end to be served by creation etc. The fruit of his activities is only the blessing of others.
english translation
paripUrNasya sargAdyairnAtmano 'sti prayojanam ॥ parAnugraha evAsya phalaM sarvasya karmaNaH ॥ 22 ॥
hk transliteration by Sanscriptप्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ २३ ॥
Praṇava is the word expressive of lord Śiva. Praṇava is the greatest symbol of Śiva, Rudra and other words.
english translation
praNavo vAcakastasya zivasya paramAtmanaH ॥ zivarudrAdizabdAnAM praNavo hi parassmRtaH ॥ 23 ॥
hk transliteration by Sanscriptशंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ २४ ॥
Undoubtedly the great Siddhi can be acquired by meditation on Praṇava that is expressive of Śiva and by the performance of its Japa.
english translation
zaMbho praNavavAcyasya bhavanAttajjapAdapi ॥ yA siddhissA parA prApyA bhavatyeva na saMzayaH ॥ 24 ॥
hk transliteration by Sanscriptतस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ २५ ॥
Hence intelligent men well-versed in the Āgamas considering identity between the word and its meaning call the lord as single-syllabled.
english translation
tasmAdekAkSaraM devamAhurAgamapAragAH ॥ vAcyavAcakayoraikyaM manyamAnA manasvinaH ॥ 25 ॥
hk transliteration by Sanscript