Shiva Purana
Progress:49.3%
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ २६ ॥
In the Upaniṣads its Mātrās are four A, U, M and nāda.
english translation
asya mAtrAH samAkhyAtAzcatasro vedamUrdhani ॥ akArazcApyukArazca makAro nAda ityapi ॥ 26 ॥
hk transliteration by Sanscriptअकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ २७ ॥
The letter “A” is the Ṛgveda; “U” is the Yajurveda; “M” is the Sāmaveda and the Nāda is the Atharvaveda.
english translation
akAraM bahvRcaM prAhurukAro yajurucyate ॥ makAraH sAmanAdosya zrutirAtharvaNI smRtAH ॥ 27 ॥
hk transliteration by Sanscriptअकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २८ ॥
The letter “A” is the great Bīja, Rajas and the creator, the four-faced lord. The letter “U” is Prakṛti, the womb, Sattva and the protector Viṣṇu.
english translation
akArazca mahAbIjaM rajaH sraSTA caturmukhaH ॥ ukAraH prakRtiryoniH sattvaM pAlayitA hariH ॥ 28 ॥
hk transliteration by Sanscriptमकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ २९ ॥
The letter “M” is Puruṣa, the seed, the Tamas and the annihilator Rudra. Nāda is the great Puruṣa, Īśa, Śiva, devoid of Guṇas and activities.
english translation
makAraH puruSo bIjaM tamaH saMhArako haraH ॥ nAdaH paraH pumAnIzo nirguNo niSkriyaH zivaH ॥ 29 ॥
hk transliteration by Sanscriptसर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ३० ॥
Praṇava expresses everything through the three Mātrās in three ways and indicates Śivātman through half a Mātrā.
english translation
sarvaM tisRbhirevedaM mAtrAbhirnikhilaM tridhA ॥ abhidhAya zivAtmAnaM bodhayatyardhamAtrayA ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:49.3%
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ २६ ॥
In the Upaniṣads its Mātrās are four A, U, M and nāda.
english translation
asya mAtrAH samAkhyAtAzcatasro vedamUrdhani ॥ akArazcApyukArazca makAro nAda ityapi ॥ 26 ॥
hk transliteration by Sanscriptअकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ २७ ॥
The letter “A” is the Ṛgveda; “U” is the Yajurveda; “M” is the Sāmaveda and the Nāda is the Atharvaveda.
english translation
akAraM bahvRcaM prAhurukAro yajurucyate ॥ makAraH sAmanAdosya zrutirAtharvaNI smRtAH ॥ 27 ॥
hk transliteration by Sanscriptअकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २८ ॥
The letter “A” is the great Bīja, Rajas and the creator, the four-faced lord. The letter “U” is Prakṛti, the womb, Sattva and the protector Viṣṇu.
english translation
akArazca mahAbIjaM rajaH sraSTA caturmukhaH ॥ ukAraH prakRtiryoniH sattvaM pAlayitA hariH ॥ 28 ॥
hk transliteration by Sanscriptमकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ २९ ॥
The letter “M” is Puruṣa, the seed, the Tamas and the annihilator Rudra. Nāda is the great Puruṣa, Īśa, Śiva, devoid of Guṇas and activities.
english translation
makAraH puruSo bIjaM tamaH saMhArako haraH ॥ nAdaH paraH pumAnIzo nirguNo niSkriyaH zivaH ॥ 29 ॥
hk transliteration by Sanscriptसर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ३० ॥
Praṇava expresses everything through the three Mātrās in three ways and indicates Śivātman through half a Mātrā.
english translation
sarvaM tisRbhirevedaM mAtrAbhirnikhilaM tridhA ॥ abhidhAya zivAtmAnaM bodhayatyardhamAtrayA ॥ 30 ॥
hk transliteration by Sanscript