Shiva Purana
Progress:49.0%
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ११ ॥
Since the universe consisting of the mobile and immobile beings is presided over by Śiva, he is known as omniformed. One who knows him as such, is never deluded.
english translation
zivenAdhiSThitaM yasmAjjagatsthAvarajaMgamam ॥ sarvarUpaH smRtazzarvastathA jJAtvA na muhyati ॥ 11 ॥
hk transliteration by Sanscriptशर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ १२ ॥
Śiva is Rudra. Obeisance to him. He is the great Puruṣa beyond the Sat. He has golden arms, he is the lord of gold.
english translation
zarvo rudro namastasmai puruSaH satparo mahAn ॥ hiraNyabAhurbhagavAnhiraNyapatirIzvaraH ॥ 12 ॥
hk transliteration by Sanscriptअंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ १३ ॥
Isāna is the consort of Śivā. He is the trident-bearing, and bull-vehicled lord. The sole Rudra is the great Brahman. He is the black and tawny Puruṣa.
english translation
aMbikApatirIzAnaH pinAkI vRSavAhanaH ॥ eko rudraH paraM brahma puruSaH kRSNapiMgalaH ॥ 13 ॥
hk transliteration by Sanscriptबालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ १४ ॥
He shall be meditated upon in the cavity within the heart as minute as the tip of a hair, with golden hair, and lotus eyes. He is pink and copper-coloured.
english translation
bAlAgramAtro hRnmadhye viciMtyo daharAMtare ॥ hiraNyakezaH padmAkSo hyaruNastAmra eva ca ॥ 14 ॥
hk transliteration by Sanscriptयो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ १५ ॥
The blue-necked golden deity who descended from the sky The gentle, the terrible, the mixed, the salty, the nectar and the inexhaustible.
english translation
yo 'vasarpatya sau devo nIlagrIvo hiraNmayaH ॥ saumyo ghorastathA mizrazcAkSArazcAmRto 'vyayaH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:49.0%
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ११ ॥
Since the universe consisting of the mobile and immobile beings is presided over by Śiva, he is known as omniformed. One who knows him as such, is never deluded.
english translation
zivenAdhiSThitaM yasmAjjagatsthAvarajaMgamam ॥ sarvarUpaH smRtazzarvastathA jJAtvA na muhyati ॥ 11 ॥
hk transliteration by Sanscriptशर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ १२ ॥
Śiva is Rudra. Obeisance to him. He is the great Puruṣa beyond the Sat. He has golden arms, he is the lord of gold.
english translation
zarvo rudro namastasmai puruSaH satparo mahAn ॥ hiraNyabAhurbhagavAnhiraNyapatirIzvaraH ॥ 12 ॥
hk transliteration by Sanscriptअंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ १३ ॥
Isāna is the consort of Śivā. He is the trident-bearing, and bull-vehicled lord. The sole Rudra is the great Brahman. He is the black and tawny Puruṣa.
english translation
aMbikApatirIzAnaH pinAkI vRSavAhanaH ॥ eko rudraH paraM brahma puruSaH kRSNapiMgalaH ॥ 13 ॥
hk transliteration by Sanscriptबालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ १४ ॥
He shall be meditated upon in the cavity within the heart as minute as the tip of a hair, with golden hair, and lotus eyes. He is pink and copper-coloured.
english translation
bAlAgramAtro hRnmadhye viciMtyo daharAMtare ॥ hiraNyakezaH padmAkSo hyaruNastAmra eva ca ॥ 14 ॥
hk transliteration by Sanscriptयो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ १५ ॥
The blue-necked golden deity who descended from the sky The gentle, the terrible, the mixed, the salty, the nectar and the inexhaustible.
english translation
yo 'vasarpatya sau devo nIlagrIvo hiraNmayaH ॥ saumyo ghorastathA mizrazcAkSArazcAmRto 'vyayaH ॥ 15 ॥
hk transliteration by Sanscript