Shiva Purana
Progress:47.3%
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥ अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ६६ ॥
The beloved of Śiva holds all words. The moon-crested lord holds all their meanings.
english translation
zabdajAlamazeSaM tu dhatte sarvasya vallabhA ॥ arthasvarUpamakhilaM dhatte mugdhenduzekharaH ॥ 66 ॥
hk transliteration by Sanscriptयस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥ सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ६७ ॥
Whatever power is held by whatever object is identical with the goddess Viśveśvarī and Maheśvara.
english translation
yasya yasya padArthasya yA yA zaktirudAhRtA ॥ sA sA vizvezvarI devI sa sa sarvo mahezvaraH ॥ 67 ॥
hk transliteration by Sanscriptयत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥ तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ६८ ॥
O fortunate ones, whatever is great, holy, pure and auspicious is the expansion of their brilliance.
english translation
yatparaM yatpavitraM ca yatpuNyaM yacca maMgalam ॥ tattadAha mahAbhAgAstayostejovijRMbhitam ॥ 68 ॥
hk transliteration by Sanscriptयथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥ तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ६९ ॥
As the flame of the brilliant lamp illuminates the house so also their brilliance pervades the universe and illuminates it.
english translation
yathA dIpasya dIptasya zikhA dIpayate gRham ॥ tathA tejastayoretadvyApya dIpayate jagat ॥ 69 ॥
hk transliteration by Sanscriptतृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥ सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७० ॥
The great Śruti says that the excellence of the universe from the blade of grass to Śiva’s Mūrti is due to their contact.
english translation
tRNAdizivamUrtyaMtaM vizvakhyAtizayakramaH ॥ sannikarSakramavazAttayoriti parA zrutiH ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:47.3%
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥ अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ६६ ॥
The beloved of Śiva holds all words. The moon-crested lord holds all their meanings.
english translation
zabdajAlamazeSaM tu dhatte sarvasya vallabhA ॥ arthasvarUpamakhilaM dhatte mugdhenduzekharaH ॥ 66 ॥
hk transliteration by Sanscriptयस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥ सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ६७ ॥
Whatever power is held by whatever object is identical with the goddess Viśveśvarī and Maheśvara.
english translation
yasya yasya padArthasya yA yA zaktirudAhRtA ॥ sA sA vizvezvarI devI sa sa sarvo mahezvaraH ॥ 67 ॥
hk transliteration by Sanscriptयत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥ तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ६८ ॥
O fortunate ones, whatever is great, holy, pure and auspicious is the expansion of their brilliance.
english translation
yatparaM yatpavitraM ca yatpuNyaM yacca maMgalam ॥ tattadAha mahAbhAgAstayostejovijRMbhitam ॥ 68 ॥
hk transliteration by Sanscriptयथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥ तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ६९ ॥
As the flame of the brilliant lamp illuminates the house so also their brilliance pervades the universe and illuminates it.
english translation
yathA dIpasya dIptasya zikhA dIpayate gRham ॥ tathA tejastayoretadvyApya dIpayate jagat ॥ 69 ॥
hk transliteration by Sanscriptतृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥ सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७० ॥
The great Śruti says that the excellence of the universe from the blade of grass to Śiva’s Mūrti is due to their contact.
english translation
tRNAdizivamUrtyaMtaM vizvakhyAtizayakramaH ॥ sannikarSakramavazAttayoriti parA zrutiH ॥ 70 ॥
hk transliteration by Sanscript