Shiva Purana
Progress:45.7%
कृष्ण उवाच ॥ भगवन्परमेशस्य शर्वस्यामिततेजसः ॥ मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १ ॥
Kṛṣṇa said— O holy lord, it has been heard how this universe is pervaded by the Mūrtis of lord Śiva, of unmeasured brilliance.
english translation
kRSNa uvAca ॥ bhagavanparamezasya zarvasyAmitatejasaH ॥ mUrtibhirvizvamevedaM yathA vyAptaM tathA zrutam ॥ 1 ॥
hk transliteration by Sanscriptअथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥ स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २ ॥
Now I wish to know the innate nature of the great lord and the goddess. How is this universe having male and female traits presided over by them?
english translation
athaitajjJAtumicchAmi yAthAtmyaM pamezayoH ॥ strIpuMbhAvAtmakaM cedaM tAbhyAM kathamadhiSThitam ॥ 2 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥ वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३ ॥
Upamanyu said’.— I shall explain succinctly the glorious magnificence and the innate nature of Śiva and Śivā. It cannot be adequately explained in detail even by Śiva.
english translation
upamanyuruvAca ॥ zrImadvibhUtiM zivayoryAthAtmyaM ca samAsataH ॥ vakSye tadvistarAdvaktuM bhavenApi na zakyate ॥ 3 ॥
hk transliteration by Sanscriptशक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥ तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४ ॥
Śakti is Mahādevī herself and Mahādeva is one possessing Śakti. The entire universe of mobile and immobile beings is a fragment of their exalted magnificence.
english translation
zaktiH sAkSAnmahAdevI mahAdevazca zaktimAn ॥ tayorvibhUtilezo vai sarvametaccarAcaram ॥ 4 ॥
hk transliteration by Sanscriptवस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥ द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५ ॥
Some objects are in the form of Cit and some in the form of Acit. Each of them is again twofold Śuddha and Para; Aśuddha and Apara.
english translation
vastu kiMcidacidrUpaM kiMcidvastu cidAtmakam ॥ dvayaM zuddhamazuddhaM ca paraM cAparameva ca ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:45.7%
कृष्ण उवाच ॥ भगवन्परमेशस्य शर्वस्यामिततेजसः ॥ मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १ ॥
Kṛṣṇa said— O holy lord, it has been heard how this universe is pervaded by the Mūrtis of lord Śiva, of unmeasured brilliance.
english translation
kRSNa uvAca ॥ bhagavanparamezasya zarvasyAmitatejasaH ॥ mUrtibhirvizvamevedaM yathA vyAptaM tathA zrutam ॥ 1 ॥
hk transliteration by Sanscriptअथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥ स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २ ॥
Now I wish to know the innate nature of the great lord and the goddess. How is this universe having male and female traits presided over by them?
english translation
athaitajjJAtumicchAmi yAthAtmyaM pamezayoH ॥ strIpuMbhAvAtmakaM cedaM tAbhyAM kathamadhiSThitam ॥ 2 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥ वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३ ॥
Upamanyu said’.— I shall explain succinctly the glorious magnificence and the innate nature of Śiva and Śivā. It cannot be adequately explained in detail even by Śiva.
english translation
upamanyuruvAca ॥ zrImadvibhUtiM zivayoryAthAtmyaM ca samAsataH ॥ vakSye tadvistarAdvaktuM bhavenApi na zakyate ॥ 3 ॥
hk transliteration by Sanscriptशक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥ तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४ ॥
Śakti is Mahādevī herself and Mahādeva is one possessing Śakti. The entire universe of mobile and immobile beings is a fragment of their exalted magnificence.
english translation
zaktiH sAkSAnmahAdevI mahAdevazca zaktimAn ॥ tayorvibhUtilezo vai sarvametaccarAcaram ॥ 4 ॥
hk transliteration by Sanscriptवस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥ द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५ ॥
Some objects are in the form of Cit and some in the form of Acit. Each of them is again twofold Śuddha and Para; Aśuddha and Apara.
english translation
vastu kiMcidacidrUpaM kiMcidvastu cidAtmakam ॥ dvayaM zuddhamazuddhaM ca paraM cAparameva ca ॥ 5 ॥
hk transliteration by Sanscript