Shiva Purana
Progress:45.5%
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ २६ ॥
The Mūrti of Maheśa named Īśāna, otherwise called the sun, illuminates the universe and moves about in the firmament.
english translation
dIpayaMtI jagatsarvaM divAkarasamAhvayA ॥ IzAnAkhyamahezasya mUrtirdivi visarpati ॥ 26 ॥
hk transliteration by Sanscriptआप्याययति यो विश्वममृतांशुर्निशाकरः ॥ महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७ ॥
The Mūrti of Mahādeva is the cause of the moon who delights and nourishes the universe with his nectarine rays.
english translation
ApyAyayati yo vizvamamRtAMzurnizAkaraH ॥ mahAdevasya sA mUrtirmahAdevasamAhvayA ॥ 27 ॥
hk transliteration by Sanscriptआत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ २८ ॥
The eighth Mūrti of the supreme lord Śiva is the Ātman. It pervades all the Mūrtis. Hence the universe has Śiva as its Ātman.
english translation
AtmA tasyASTamI mUrtiH zivasya paramAtmanaH ॥ vyApiketaramUrtInAM vizvaM tasmAcchivAtmakam ॥ 28 ॥
hk transliteration by Sanscriptवृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥ शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ २९ ॥
Just as the branches are nourished by watering the roots of the tree, so also by the worship of Śiva his body, the universe, is nourished.
english translation
vRkSasya mUlasekena zAkhAH puSyaMti vai yathA ॥ zivasya pUjayA tadvatpuSyatyasya vapurjagat ॥ 29 ॥
hk transliteration by Sanscriptसर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥ सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ३० ॥
The propitiation of Śiva bestows protection, blessing and renders help unto all.
english translation
sarvAbhayapradAnaM ca sarvAnugrahaNaM tathA ॥ sarvopakArakaraNaM zivasyArAdhanaM viduH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:45.5%
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ २६ ॥
The Mūrti of Maheśa named Īśāna, otherwise called the sun, illuminates the universe and moves about in the firmament.
english translation
dIpayaMtI jagatsarvaM divAkarasamAhvayA ॥ IzAnAkhyamahezasya mUrtirdivi visarpati ॥ 26 ॥
hk transliteration by Sanscriptआप्याययति यो विश्वममृतांशुर्निशाकरः ॥ महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७ ॥
The Mūrti of Mahādeva is the cause of the moon who delights and nourishes the universe with his nectarine rays.
english translation
ApyAyayati yo vizvamamRtAMzurnizAkaraH ॥ mahAdevasya sA mUrtirmahAdevasamAhvayA ॥ 27 ॥
hk transliteration by Sanscriptआत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ २८ ॥
The eighth Mūrti of the supreme lord Śiva is the Ātman. It pervades all the Mūrtis. Hence the universe has Śiva as its Ātman.
english translation
AtmA tasyASTamI mUrtiH zivasya paramAtmanaH ॥ vyApiketaramUrtInAM vizvaM tasmAcchivAtmakam ॥ 28 ॥
hk transliteration by Sanscriptवृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥ शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ २९ ॥
Just as the branches are nourished by watering the roots of the tree, so also by the worship of Śiva his body, the universe, is nourished.
english translation
vRkSasya mUlasekena zAkhAH puSyaMti vai yathA ॥ zivasya pUjayA tadvatpuSyatyasya vapurjagat ॥ 29 ॥
hk transliteration by Sanscriptसर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥ सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ३० ॥
The propitiation of Śiva bestows protection, blessing and renders help unto all.
english translation
sarvAbhayapradAnaM ca sarvAnugrahaNaM tathA ॥ sarvopakArakaraNaM zivasyArAdhanaM viduH ॥ 30 ॥
hk transliteration by Sanscript