Shiva Purana
Progress:45.4%
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥ भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१ ॥
The Mūrti of Bhava the great Ātman, in the form of water enlivens the universe.
english translation
saMjIvanaM samastasya jagatassalilAtmikA ॥ bhAvIti gIyate mUrtibhavasya paramAtmanaH ॥ 21 ॥
hk transliteration by Sanscriptबहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥ रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२ ॥
The Mūrti of Rudra having terrible form, is stationed all over the universe internally and externally and it consists of fire.
english translation
bahiraMtargatA vizvaM vyApya tejomayI zubhA ॥ raudrI rudrAvyayA mUrtirAsthitA ghorarUpiNI ॥ 22 ॥
hk transliteration by Sanscriptस्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥ औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३ ॥
The Mūrti of Ugra in the form of the wind throbs itself and sustains eyerything and makes everything throb.
english translation
spaMdayatyanilAtmadaM bibharti spaMdate svayam ॥ augrIti kathyate sadbhirmUrtirugrasya vedhasaH ॥ 23 ॥
hk transliteration by Sanscriptसर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ २४ ॥
The Mūrti of Bhīma is in the form of the ether It splits the elements. It. is all-pervasive and gives space to everything.
english translation
sarvAvakAzadA sarvavyApikA gaganAtmikA ॥ mUrtirbhImasya bhImAkhyA bhUtavRMdasya bhedikA ॥ 24 ॥
hk transliteration by Sanscriptसर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ २५ ॥
The Mūrti of Paśupati is the presiding deity of the Ātmans, immanent in the souls and splitting the binding cords of the Paśus.
english translation
sarvAtmanAmadhiSThAtrI sarvakSetranivAsinI ॥ mUrtiH pazupaterjJeyA pazupAzanikRMtanI ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:45.4%
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥ भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१ ॥
The Mūrti of Bhava the great Ātman, in the form of water enlivens the universe.
english translation
saMjIvanaM samastasya jagatassalilAtmikA ॥ bhAvIti gIyate mUrtibhavasya paramAtmanaH ॥ 21 ॥
hk transliteration by Sanscriptबहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥ रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२ ॥
The Mūrti of Rudra having terrible form, is stationed all over the universe internally and externally and it consists of fire.
english translation
bahiraMtargatA vizvaM vyApya tejomayI zubhA ॥ raudrI rudrAvyayA mUrtirAsthitA ghorarUpiNI ॥ 22 ॥
hk transliteration by Sanscriptस्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥ औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३ ॥
The Mūrti of Ugra in the form of the wind throbs itself and sustains eyerything and makes everything throb.
english translation
spaMdayatyanilAtmadaM bibharti spaMdate svayam ॥ augrIti kathyate sadbhirmUrtirugrasya vedhasaH ॥ 23 ॥
hk transliteration by Sanscriptसर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ २४ ॥
The Mūrti of Bhīma is in the form of the ether It splits the elements. It. is all-pervasive and gives space to everything.
english translation
sarvAvakAzadA sarvavyApikA gaganAtmikA ॥ mUrtirbhImasya bhImAkhyA bhUtavRMdasya bhedikA ॥ 24 ॥
hk transliteration by Sanscriptसर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ २५ ॥
The Mūrti of Paśupati is the presiding deity of the Ātmans, immanent in the souls and splitting the binding cords of the Paśus.
english translation
sarvAtmanAmadhiSThAtrI sarvakSetranivAsinI ॥ mUrtiH pazupaterjJeyA pazupAzanikRMtanI ॥ 25 ॥
hk transliteration by Sanscript