Shiva Purana
Progress:44.5%
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ४६ ॥
After conquering the Asuras in the war formerly, the gods including Indra began to argue with one another “I am the victor, I am the victor”.
english translation
purA kila surAH seMdrA vivadaMtaH parasparam ॥ asurAnsamare jitvA jetAhamahamityuta ॥ 46 ॥
hk transliteration by Sanscriptतदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ४७ ॥
Then lord Śiva assumed the guise of a Yakṣa and stood in their midst devoid of his characteristic features in the limbs.
english translation
tadA mahezvarasteSAM madhyato varaveSadhRk ॥ svalakSaNairvihInAMgaH svayaM yakSa ivAbhavat ॥ 47 ॥
hk transliteration by Sanscriptस तानाह सुरानेकं तृणमादाय भूतले ॥ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ४८ ॥
He set a blade of grass on the ground and told the gods, “He who can deform this grass is the conqueror of the Daityas.”
english translation
sa tAnAha surAnekaM tRNamAdAya bhUtale ॥ ya etadvikRtaM kartuM kSamate sa tu daityajit ॥ 48 ॥
hk transliteration by Sanscriptयक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ४९ ॥
On hearing the words of the Yakṣa, the thunderbolt-bearing consort of Śacī became infuriated. Smiling a little he attempted to take up the grass.
english translation
yakSasya vacanaM zrutvA vajrapANiH zacIpatiH ॥ kiMcitkruddho vihasyainaM tRNamAdAtumudyataH ॥ 49 ॥
hk transliteration by Sanscriptन तत्तृणमुपदातुं मनसापि च शक्यते ॥ यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ५० ॥
When he could not lift it up he hurled his thunderbolt at it in order to cut it.
english translation
na tattRNamupadAtuM manasApi ca zakyate ॥ yathA tathApi tacchettuM vajraM vajradharo 'sRjat ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:44.5%
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ४६ ॥
After conquering the Asuras in the war formerly, the gods including Indra began to argue with one another “I am the victor, I am the victor”.
english translation
purA kila surAH seMdrA vivadaMtaH parasparam ॥ asurAnsamare jitvA jetAhamahamityuta ॥ 46 ॥
hk transliteration by Sanscriptतदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ४७ ॥
Then lord Śiva assumed the guise of a Yakṣa and stood in their midst devoid of his characteristic features in the limbs.
english translation
tadA mahezvarasteSAM madhyato varaveSadhRk ॥ svalakSaNairvihInAMgaH svayaM yakSa ivAbhavat ॥ 47 ॥
hk transliteration by Sanscriptस तानाह सुरानेकं तृणमादाय भूतले ॥ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ४८ ॥
He set a blade of grass on the ground and told the gods, “He who can deform this grass is the conqueror of the Daityas.”
english translation
sa tAnAha surAnekaM tRNamAdAya bhUtale ॥ ya etadvikRtaM kartuM kSamate sa tu daityajit ॥ 48 ॥
hk transliteration by Sanscriptयक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ४९ ॥
On hearing the words of the Yakṣa, the thunderbolt-bearing consort of Śacī became infuriated. Smiling a little he attempted to take up the grass.
english translation
yakSasya vacanaM zrutvA vajrapANiH zacIpatiH ॥ kiMcitkruddho vihasyainaM tRNamAdAtumudyataH ॥ 49 ॥
hk transliteration by Sanscriptन तत्तृणमुपदातुं मनसापि च शक्यते ॥ यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ५० ॥
When he could not lift it up he hurled his thunderbolt at it in order to cut it.
english translation
na tattRNamupadAtuM manasApi ca zakyate ॥ yathA tathApi tacchettuM vajraM vajradharo 'sRjat ॥ 50 ॥
hk transliteration by Sanscript