Shiva Purana
Progress:44.4%
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ४१ ॥
They were destroyed by the fire of time and other planets, along with their rulers. There are also innumerable universes and their covers.
english translation
kAlAgnyAdizivAMtAni bhuvanAni sahAdhipaiH ॥ brahmAMDAnyapyasaMkhyAni teSAmAvaraNAni ca ॥ 41 ॥
hk transliteration by Sanscriptवर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ४२ ॥
The present, the past and the future will be completely fulfilled. The directions and the opposite directions are the differences in time and the arts and so on.
english translation
vartamAnAnyatItAni bhaviSyantyapi kRtsnazaH ॥ dizazca vidizazcaiva kAlabhedAH kalAdayaH ॥ 42 ॥
hk transliteration by Sanscriptयच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ४३ ॥
Whatever is seen or heard in this world All that was done by the force of the command of Lord Śiva.
english translation
yacca kiMcijjagatyasmin dRzyate zrUyate 'pi vA ॥ tatsarvaM zaMkarasyAjJA balena samadhiSThitam ॥ 43 ॥
hk transliteration by Sanscriptआज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ४४ ॥
It is through the power of his order that the earth, the mountains, clouds, oceans, luminary bodies, Indra and other gods, the mobile and immobile beings sentient or non-sentient are sustained.
english translation
AjJAbalAttasya dharA sthiteha dharAdharA vAridharAH samudrAH ॥ jyotirgaNAH zakramukhAzca devAH sthiraM ciraM vA cidacidyadasti ॥ 44 ॥
hk transliteration by Sanscriptअत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ४५ ॥
O Kṛṣṇa, listen to the wonderful feat performed by the order of Śiva of unmeasured activity and heard by me from the Upaniṣads.
english translation
atyAzcaryamidaM kRSNa zaMbhoramitakarmaNaH ॥ AjJAkRtaM zRNuSvaitacchrutaM zrutimukhe mayA ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:44.4%
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ४१ ॥
They were destroyed by the fire of time and other planets, along with their rulers. There are also innumerable universes and their covers.
english translation
kAlAgnyAdizivAMtAni bhuvanAni sahAdhipaiH ॥ brahmAMDAnyapyasaMkhyAni teSAmAvaraNAni ca ॥ 41 ॥
hk transliteration by Sanscriptवर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ४२ ॥
The present, the past and the future will be completely fulfilled. The directions and the opposite directions are the differences in time and the arts and so on.
english translation
vartamAnAnyatItAni bhaviSyantyapi kRtsnazaH ॥ dizazca vidizazcaiva kAlabhedAH kalAdayaH ॥ 42 ॥
hk transliteration by Sanscriptयच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ४३ ॥
Whatever is seen or heard in this world All that was done by the force of the command of Lord Śiva.
english translation
yacca kiMcijjagatyasmin dRzyate zrUyate 'pi vA ॥ tatsarvaM zaMkarasyAjJA balena samadhiSThitam ॥ 43 ॥
hk transliteration by Sanscriptआज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ४४ ॥
It is through the power of his order that the earth, the mountains, clouds, oceans, luminary bodies, Indra and other gods, the mobile and immobile beings sentient or non-sentient are sustained.
english translation
AjJAbalAttasya dharA sthiteha dharAdharA vAridharAH samudrAH ॥ jyotirgaNAH zakramukhAzca devAH sthiraM ciraM vA cidacidyadasti ॥ 44 ॥
hk transliteration by Sanscriptअत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ४५ ॥
O Kṛṣṇa, listen to the wonderful feat performed by the order of Śiva of unmeasured activity and heard by me from the Upaniṣads.
english translation
atyAzcaryamidaM kRSNa zaMbhoramitakarmaNaH ॥ AjJAkRtaM zRNuSvaitacchrutaM zrutimukhe mayA ॥ 45 ॥
hk transliteration by Sanscript