Shiva Purana
Progress:42.8%
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ १ ॥
Obeisance to the lord whose chest is marked by the saffron from the plump pair of breasts of Gaurī and who causes the entire world whirl like a wheel.
english translation
namassamastasaMsAracakrabhramaNahetave ॥ gaurIkucataTadvandvakuMkumAMkitavakSase ॥ 1 ॥
hk transliteration by Sanscriptसूत उवाच ॥ उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ २ ॥
Sūta said:— Having obtained the mercy of the Supreme Personality of Godhead, Upamaṇyu spoke as follows. When the sun rose in the middle of the day the wind rose as usual.
english translation
sUta uvAca ॥ uktvA bhagavato labdhaprasAdAdupamanyunA ॥ niyamAdutthito vAyurmadhye prApte divAkare ॥ 2 ॥
hk transliteration by Sanscriptऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ३ ॥
All the sages also lived in the forest of Naimiṣāraṇya Having decided that the meaning of Athaya should be asked.
english translation
RSayazcApi te sarve naimiSAraNyavAsinaH ॥ athAyamarthaH praSTavya iti kRtvA vinizcayam ॥ 3 ॥
hk transliteration by Sanscriptकृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ४ ॥
Every day you have done your duty as you used to. Seeing the Lord approaching they sat down.
english translation
kRtvA yathA svakaM kRtyaM pratyahaM te yathA purA ॥ bhagavaMtamupAyAMtaM samIkSya samupAvizan ॥ 4 ॥
hk transliteration by Sanscriptअथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ५ ॥
At the end of the observance of the daily routine lord Vāyu occupied his assigned seat in the middle of the assembly of the sages.
english translation
athAsau niyamasyAMte bhagavAnambarodbhavaH ॥ madhye munisabhAyAstu bheje klRptaM varAsanam ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:42.8%
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ १ ॥
Obeisance to the lord whose chest is marked by the saffron from the plump pair of breasts of Gaurī and who causes the entire world whirl like a wheel.
english translation
namassamastasaMsAracakrabhramaNahetave ॥ gaurIkucataTadvandvakuMkumAMkitavakSase ॥ 1 ॥
hk transliteration by Sanscriptसूत उवाच ॥ उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ २ ॥
Sūta said:— Having obtained the mercy of the Supreme Personality of Godhead, Upamaṇyu spoke as follows. When the sun rose in the middle of the day the wind rose as usual.
english translation
sUta uvAca ॥ uktvA bhagavato labdhaprasAdAdupamanyunA ॥ niyamAdutthito vAyurmadhye prApte divAkare ॥ 2 ॥
hk transliteration by Sanscriptऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ३ ॥
All the sages also lived in the forest of Naimiṣāraṇya Having decided that the meaning of Athaya should be asked.
english translation
RSayazcApi te sarve naimiSAraNyavAsinaH ॥ athAyamarthaH praSTavya iti kRtvA vinizcayam ॥ 3 ॥
hk transliteration by Sanscriptकृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ४ ॥
Every day you have done your duty as you used to. Seeing the Lord approaching they sat down.
english translation
kRtvA yathA svakaM kRtyaM pratyahaM te yathA purA ॥ bhagavaMtamupAyAMtaM samIkSya samupAvizan ॥ 4 ॥
hk transliteration by Sanscriptअथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ५ ॥
At the end of the observance of the daily routine lord Vāyu occupied his assigned seat in the middle of the assembly of the sages.
english translation
athAsau niyamasyAMte bhagavAnambarodbhavaH ॥ madhye munisabhAyAstu bheje klRptaM varAsanam ॥ 5 ॥
hk transliteration by Sanscript