Shiva Purana
Progress:42.9%
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ६ ॥
Vāyu, saluted by all the worlds, comfortably seated himself in the seat. Keeping well in his mind the glorious prosperity of the lord, he spoke thus.
english translation
sukhAsanopaviSTazca vAyurlokanamaskRtaH ॥ zrImadvibhUtimIzasya hRdi kRtvedamabravIt ॥ 6 ॥
hk transliteration by Sanscriptतं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७ ॥
“I resort to that great lord, the unvanquished and the omniscient whose prosperity and glory constitute the universe consisting of the mobile and immobile beings.
english translation
taM prapadye mahAdevaM sarvajJamaparAjitam ॥ vibhUtissakalaM yasya carAcaramidaM jagat ॥ 7 ॥
hk transliteration by Sanscriptइत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ८ ॥
On hearing the auspicious statement the sages of quelled sins spoke these words in order to hear further the details of the lord’s glory.
english translation
ityAkarNya zubhAM vANImRSayaH kSINakalmaSAH ॥ vibhUtivistaraM zrotumUcuste paramaM vacaH ॥ 8 ॥
hk transliteration by Sanscriptऋषय ऊचुः ॥ उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ९ ॥
The sages said:— The Supreme Personality of Godhead has now described the history of the great sage Upamaṇi. Whatever is obtained from the Supreme Lord by austerities even for the sake of milk.
english translation
RSaya UcuH ॥ uktaM bhagavatA vRttamupamanyormahAtmanaH ॥ kSIrArthenApi tapasA yatprAptaM paramezvarAt ॥ 9 ॥
hk transliteration by Sanscriptदृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ १० ॥
Lord Vāsudeva, Lord Kṛṣṇa, whose activities are effortless, saw this demon. Then the elder brother of Dhaumya observed the vow of Pashupata.
english translation
dRSTo 'sau vAsudevena kRSNenAkliSTakarmaNA ॥ dhaumyAgrajastatastena kRtvA pAzupataM vratam ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:42.9%
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ६ ॥
Vāyu, saluted by all the worlds, comfortably seated himself in the seat. Keeping well in his mind the glorious prosperity of the lord, he spoke thus.
english translation
sukhAsanopaviSTazca vAyurlokanamaskRtaH ॥ zrImadvibhUtimIzasya hRdi kRtvedamabravIt ॥ 6 ॥
hk transliteration by Sanscriptतं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७ ॥
“I resort to that great lord, the unvanquished and the omniscient whose prosperity and glory constitute the universe consisting of the mobile and immobile beings.
english translation
taM prapadye mahAdevaM sarvajJamaparAjitam ॥ vibhUtissakalaM yasya carAcaramidaM jagat ॥ 7 ॥
hk transliteration by Sanscriptइत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ८ ॥
On hearing the auspicious statement the sages of quelled sins spoke these words in order to hear further the details of the lord’s glory.
english translation
ityAkarNya zubhAM vANImRSayaH kSINakalmaSAH ॥ vibhUtivistaraM zrotumUcuste paramaM vacaH ॥ 8 ॥
hk transliteration by Sanscriptऋषय ऊचुः ॥ उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ९ ॥
The sages said:— The Supreme Personality of Godhead has now described the history of the great sage Upamaṇi. Whatever is obtained from the Supreme Lord by austerities even for the sake of milk.
english translation
RSaya UcuH ॥ uktaM bhagavatA vRttamupamanyormahAtmanaH ॥ kSIrArthenApi tapasA yatprAptaM paramezvarAt ॥ 9 ॥
hk transliteration by Sanscriptदृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ १० ॥
Lord Vāsudeva, Lord Kṛṣṇa, whose activities are effortless, saw this demon. Then the elder brother of Dhaumya observed the vow of Pashupata.
english translation
dRSTo 'sau vAsudevena kRSNenAkliSTakarmaNA ॥ dhaumyAgrajastatastena kRtvA pAzupataM vratam ॥ 10 ॥
hk transliteration by Sanscript