Shiva Purana
Progress:41.1%
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ५६ ॥
In the past some sages and devils were cursed by Marīci They were oppressed by the demons and were obstructing their austerities.
english translation
purA marIcinA zaptAH kecinmunipizAcakAH ॥ saMpIDya rAkSasairbhAvaistapasovighnamAcaran ॥ 56 ॥
hk transliteration by Sanscriptस च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ५७ ॥
Though harassed by them he somehow maintained his penance. He uttered “Namaḥ Śivāya” like one in great distress.
english translation
sa ca taiH pIDyamAno 'pi tapaH kurvankathaJcana ॥ sadA namaH zivAyeti krozati smArtanAdavat ॥ 57 ॥
hk transliteration by Sanscriptतन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ५८ ॥
At the very hearing of that sound the sages who hindered the penance left off that boy and began to serve him.
english translation
tannAdazravaNAdeva tapaso vighnakAriNaH ॥ te taM bAlaM samutsRjya munayassamupAcaran ॥ 58 ॥
hk transliteration by Sanscriptतपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ५९ ॥
O sages, the whole universe including the mobile and immobile beings became ignited due to the penance of that brahmin, the noble Upamanyu.
english translation
tapasA tasya viprasya copamanyormahAtmanaH ॥ carAcaraM ca munayaH pradIpitamabhUjjagat ॥ 59 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:41.1%
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ५६ ॥
In the past some sages and devils were cursed by Marīci They were oppressed by the demons and were obstructing their austerities.
english translation
purA marIcinA zaptAH kecinmunipizAcakAH ॥ saMpIDya rAkSasairbhAvaistapasovighnamAcaran ॥ 56 ॥
hk transliteration by Sanscriptस च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ५७ ॥
Though harassed by them he somehow maintained his penance. He uttered “Namaḥ Śivāya” like one in great distress.
english translation
sa ca taiH pIDyamAno 'pi tapaH kurvankathaJcana ॥ sadA namaH zivAyeti krozati smArtanAdavat ॥ 57 ॥
hk transliteration by Sanscriptतन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ५८ ॥
At the very hearing of that sound the sages who hindered the penance left off that boy and began to serve him.
english translation
tannAdazravaNAdeva tapaso vighnakAriNaH ॥ te taM bAlaM samutsRjya munayassamupAcaran ॥ 58 ॥
hk transliteration by Sanscriptतपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ५९ ॥
O sages, the whole universe including the mobile and immobile beings became ignited due to the penance of that brahmin, the noble Upamanyu.
english translation
tapasA tasya viprasya copamanyormahAtmanaH ॥ carAcaraM ca munayaH pradIpitamabhUjjagat ॥ 59 ॥
hk transliteration by Sanscript