Shiva Purana
Progress:39.8%
ऋषय ऊचुः धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ॥ तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ १ ॥
The sages said:— It was for obtaining milk that penance was performed by the boy Upamanyu, the elder brother of Dhaumya. So an ocean of milk was granted to him by lord Śiva.
english translation
RSaya UcuH dhaumyAgrajena zizunA kSIrArthaM hi tapaH kRtam ॥ tasmAtkSIrArNavo dattastasmai devena zUlinA ॥ 1 ॥
hk transliteration by Sanscriptस कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ २ ॥
How could that infant attain power to propound the sacred doctrine of Siva? How could he realise the existence of Śiva and perform the penance?
english translation
sa kathaM zizuko lebhe zivazAstrapravaktRtAm ॥ kathaM vA zivasadbhAvaM jJAtvA tapasi niSThitaH ॥ 2 ॥
hk transliteration by Sanscriptकथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ३ ॥
How could he attain the perfect knowledge in the course of his observance of penance? How did he secure the protective ashes the virile element of the Rudra fire.
english translation
kathaM ca labdhavijJAnastapazcaraNaparvaNi ॥ rudrAgneryatparaM vIryaM labhe bhasma svarakSakam ॥ 3 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ४ ॥
Vāyu said:— It was not an ignorant common infant who performed the penance. He was the son of a great, wise and the learned sage Vyāghrapāda.
english translation
vAyuruvAca ॥ na hyeSa zizukaH kazcitprAkRtaH kRtavAMstapaH ॥ munivaryasya tanayo vyAghrapAdasya dhImataH ॥ 4 ॥
hk transliteration by Sanscriptजन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ५ ॥
He was a great Siddha in his former birth who had fallen from his position for some reason. Fortunately he was born as the son of a sage.
english translation
janmAntareNa saMsiddhaH kenApi khalu hetunA ॥ svapadapracyuto diSTyA prApto munikumAratAm ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:39.8%
ऋषय ऊचुः धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ॥ तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ १ ॥
The sages said:— It was for obtaining milk that penance was performed by the boy Upamanyu, the elder brother of Dhaumya. So an ocean of milk was granted to him by lord Śiva.
english translation
RSaya UcuH dhaumyAgrajena zizunA kSIrArthaM hi tapaH kRtam ॥ tasmAtkSIrArNavo dattastasmai devena zUlinA ॥ 1 ॥
hk transliteration by Sanscriptस कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ २ ॥
How could that infant attain power to propound the sacred doctrine of Siva? How could he realise the existence of Śiva and perform the penance?
english translation
sa kathaM zizuko lebhe zivazAstrapravaktRtAm ॥ kathaM vA zivasadbhAvaM jJAtvA tapasi niSThitaH ॥ 2 ॥
hk transliteration by Sanscriptकथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ३ ॥
How could he attain the perfect knowledge in the course of his observance of penance? How did he secure the protective ashes the virile element of the Rudra fire.
english translation
kathaM ca labdhavijJAnastapazcaraNaparvaNi ॥ rudrAgneryatparaM vIryaM labhe bhasma svarakSakam ॥ 3 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ४ ॥
Vāyu said:— It was not an ignorant common infant who performed the penance. He was the son of a great, wise and the learned sage Vyāghrapāda.
english translation
vAyuruvAca ॥ na hyeSa zizukaH kazcitprAkRtaH kRtavAMstapaH ॥ munivaryasya tanayo vyAghrapAdasya dhImataH ॥ 4 ॥
hk transliteration by Sanscriptजन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ५ ॥
He was a great Siddha in his former birth who had fallen from his position for some reason. Fortunately he was born as the son of a sage.
english translation
janmAntareNa saMsiddhaH kenApi khalu hetunA ॥ svapadapracyuto diSTyA prApto munikumAratAm ॥ 5 ॥
hk transliteration by Sanscript