Shiva Purana
Progress:40.3%
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ २१ ॥
The distressed mother when she saw the boy thus in misery caught hold of him, kissed on his head, wiped his lotus-like eyes with her hand and said.
english translation
duHkhitA sA tadA prAha saMprekSyAghrAya mUrdhani ॥ samArjya netra putrasya karAbhyAM kamalAyate ॥ 21 ॥
hk transliteration by Sanscriptजनन्युवाच ॥ तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ २२ ॥
The mother said:— Rivers full of gems whether in heaven or in the nether worlds are never seen by unlucky people and those devoid of devotion to Śiva.
english translation
jananyuvAca ॥ taTinI ratnapUrNAstAssvargapAtAlagocarAH ॥ bhAgyahInA na pazyanti bhaktihInAzca ye zive ॥ 22 ॥
hk transliteration by Sanscriptराज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ २३ ॥
If Śiva is not pleased with them, they do not get those pleasing things viz. kingdom, heaven, salvation or a milk diet.
english translation
rAjyaM svargaM ca mokSaM ca bhojanaM kSIrasaMbhavam ॥ na labhante priyANyeSAM na tuSyati yadA zivaH ॥ 23 ॥
hk transliteration by Sanscriptभवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ २४ ॥
Everything is the result of Śiva’s grace and not that of any other lord. Those who are devoted to other lords wander in distress.
english translation
bhavaprasAdajaM sarvaM nAnyaddevaprasAdajam ॥ anyadeveSu niratA duHkhArtA vibhramanti ca ॥ 24 ॥
hk transliteration by Sanscriptक्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ २५ ॥
Whence can we have milk, we who stay in the forest for ever? O dear, where the sources of milk and where we the forest-dwellers?
english translation
kSIraM tatra kuto 'smAkaM vane nivasatAM sadA ॥ kva dugdhasAdhanaM vatsa kva vayaM vanavAsinaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:40.3%
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ २१ ॥
The distressed mother when she saw the boy thus in misery caught hold of him, kissed on his head, wiped his lotus-like eyes with her hand and said.
english translation
duHkhitA sA tadA prAha saMprekSyAghrAya mUrdhani ॥ samArjya netra putrasya karAbhyAM kamalAyate ॥ 21 ॥
hk transliteration by Sanscriptजनन्युवाच ॥ तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ २२ ॥
The mother said:— Rivers full of gems whether in heaven or in the nether worlds are never seen by unlucky people and those devoid of devotion to Śiva.
english translation
jananyuvAca ॥ taTinI ratnapUrNAstAssvargapAtAlagocarAH ॥ bhAgyahInA na pazyanti bhaktihInAzca ye zive ॥ 22 ॥
hk transliteration by Sanscriptराज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ २३ ॥
If Śiva is not pleased with them, they do not get those pleasing things viz. kingdom, heaven, salvation or a milk diet.
english translation
rAjyaM svargaM ca mokSaM ca bhojanaM kSIrasaMbhavam ॥ na labhante priyANyeSAM na tuSyati yadA zivaH ॥ 23 ॥
hk transliteration by Sanscriptभवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ २४ ॥
Everything is the result of Śiva’s grace and not that of any other lord. Those who are devoted to other lords wander in distress.
english translation
bhavaprasAdajaM sarvaM nAnyaddevaprasAdajam ॥ anyadeveSu niratA duHkhArtA vibhramanti ca ॥ 24 ॥
hk transliteration by Sanscriptक्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ २५ ॥
Whence can we have milk, we who stay in the forest for ever? O dear, where the sources of milk and where we the forest-dwellers?
english translation
kSIraM tatra kuto 'smAkaM vane nivasatAM sadA ॥ kva dugdhasAdhanaM vatsa kva vayaM vanavAsinaH ॥ 25 ॥
hk transliteration by Sanscript