Shiva Purana
Progress:35.9%
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ९६ ॥
Then the sages were surprised and delighted; their doubts were quelled. They bowed to the lord, the wind-god.
english translation
tato hRSTatarAH sarve vinaSTAzeSasaMzayAH ॥ munayo vismayAviSTAH preNemuH pavanaM prabhum ॥ 96 ॥
hk transliteration by Sanscriptतथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ९७ ॥
Although he had cleared their doubts he thought that their knowledge was not firmly established. So he said:
english translation
tathA vigatasandehAnkRtvApi pavano munIn ॥ naite pratiSThitajJAnA iti matvaivamabravIt ॥ 97 ॥
hk transliteration by Sanscriptवायुरुवाच्व ॥ परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ९८ ॥
Vāyu said:— Knowledge is of two types: indirect and direct. They say that the former is unsteady and the latter is stable.
english translation
vAyuruvAcva ॥ parokSamaparokSaM ca dvividhaM jJAnamiSyate ॥ parokSamasthiraM prAhuraparokSaM tu susthiram ॥ 98 ॥
hk transliteration by Sanscriptहेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ९९ ॥
What is acquired by reasoning and instructions is the indirect knowledge. The direct knowledge results from the practice of rites.
english translation
hetUpadezagamyaM yattatparokSaM pracakSate ॥ aparokSaM punaH zreSThAdanuSThAnAdbhaviSyati ॥ 99 ॥
hk transliteration by Sanscriptनापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ १०० ॥
Coming to the conclusion that salvation is not possible without direct knowledge, strive assiduously for the acquisition of practice.
english translation
nAparokSAdRte mokSa iti kRtvA vinizcayam ॥ zreSThAnuSThAnasiddhyarthaM prayatadhvamatandritAH ॥ 100 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:35.9%
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ९६ ॥
Then the sages were surprised and delighted; their doubts were quelled. They bowed to the lord, the wind-god.
english translation
tato hRSTatarAH sarve vinaSTAzeSasaMzayAH ॥ munayo vismayAviSTAH preNemuH pavanaM prabhum ॥ 96 ॥
hk transliteration by Sanscriptतथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ९७ ॥
Although he had cleared their doubts he thought that their knowledge was not firmly established. So he said:
english translation
tathA vigatasandehAnkRtvApi pavano munIn ॥ naite pratiSThitajJAnA iti matvaivamabravIt ॥ 97 ॥
hk transliteration by Sanscriptवायुरुवाच्व ॥ परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ९८ ॥
Vāyu said:— Knowledge is of two types: indirect and direct. They say that the former is unsteady and the latter is stable.
english translation
vAyuruvAcva ॥ parokSamaparokSaM ca dvividhaM jJAnamiSyate ॥ parokSamasthiraM prAhuraparokSaM tu susthiram ॥ 98 ॥
hk transliteration by Sanscriptहेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ९९ ॥
What is acquired by reasoning and instructions is the indirect knowledge. The direct knowledge results from the practice of rites.
english translation
hetUpadezagamyaM yattatparokSaM pracakSate ॥ aparokSaM punaH zreSThAdanuSThAnAdbhaviSyati ॥ 99 ॥
hk transliteration by Sanscriptनापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ १०० ॥
Coming to the conclusion that salvation is not possible without direct knowledge, strive assiduously for the acquisition of practice.
english translation
nAparokSAdRte mokSa iti kRtvA vinizcayam ॥ zreSThAnuSThAnasiddhyarthaM prayatadhvamatandritAH ॥ 100 ॥
hk transliteration by Sanscript