Shiva Purana
Progress:35.4%
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७६ ॥
Similarly the universe which is not in the nature of Rudra is presided over by Rudras. The Mahābhūmi, ending with the cosmic Egg, is presided over by Śatarudra etc.
english translation
arudrAtmakamityevaM rudrairjagadadhiSThitam ॥ aNDAntA hi mahAbhUmizzatarudrAdyadhiSThitA ॥ 76 ॥
hk transliteration by Sanscriptमायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७७ ॥
The atmosphere ending with Māyā is pervaded in order by the lords of gods of the size of the thumb all round.
english translation
mAyAntamantarikSaM tu hyamarezAdibhiH kramAt ॥ aMguSThamAtraparyantaissamaMtAtsaMtataM tatam ॥ 77 ॥
hk transliteration by Sanscriptमहामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७८ ॥
The heaven ending with Mahāmāyā is presided over by the lords of worlds, Vāyu, etc., which are stationed within the Adhvas and whose ends are not resorted to.
english translation
mahAmAyAvasAnA dyaurvAyvAdyairbhuvanAdhipaiH ॥ anAzritAntairadhvAntarvartibhissamadhiSThitAH ॥ 78 ॥
hk transliteration by Sanscriptते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७९ ॥
They are the squatters in heaven, atmosphere and earth. They are the gods observing the rites of the gods.
english translation
te hi sAkSAddiviSadastvantarikSasadastathA ॥ pRthivIpada ityevaM devA devavrataiH stutA ॥ 79 ॥
hk transliteration by Sanscriptएवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ८० ॥
Thus functions the ailment of worldly existence (saṃsāra) with the three dirts and their pathological reasons separately, whether ripe or unripe.
english translation
evantribhirmalairAmaiH pakvaireva pRthakpRthak ॥ nidAnabhUtaissaMsArarogaH puMsAM pravartate ॥ 80 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:35.4%
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७६ ॥
Similarly the universe which is not in the nature of Rudra is presided over by Rudras. The Mahābhūmi, ending with the cosmic Egg, is presided over by Śatarudra etc.
english translation
arudrAtmakamityevaM rudrairjagadadhiSThitam ॥ aNDAntA hi mahAbhUmizzatarudrAdyadhiSThitA ॥ 76 ॥
hk transliteration by Sanscriptमायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७७ ॥
The atmosphere ending with Māyā is pervaded in order by the lords of gods of the size of the thumb all round.
english translation
mAyAntamantarikSaM tu hyamarezAdibhiH kramAt ॥ aMguSThamAtraparyantaissamaMtAtsaMtataM tatam ॥ 77 ॥
hk transliteration by Sanscriptमहामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७८ ॥
The heaven ending with Mahāmāyā is presided over by the lords of worlds, Vāyu, etc., which are stationed within the Adhvas and whose ends are not resorted to.
english translation
mahAmAyAvasAnA dyaurvAyvAdyairbhuvanAdhipaiH ॥ anAzritAntairadhvAntarvartibhissamadhiSThitAH ॥ 78 ॥
hk transliteration by Sanscriptते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७९ ॥
They are the squatters in heaven, atmosphere and earth. They are the gods observing the rites of the gods.
english translation
te hi sAkSAddiviSadastvantarikSasadastathA ॥ pRthivIpada ityevaM devA devavrataiH stutA ॥ 79 ॥
hk transliteration by Sanscriptएवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ८० ॥
Thus functions the ailment of worldly existence (saṃsāra) with the three dirts and their pathological reasons separately, whether ripe or unripe.
english translation
evantribhirmalairAmaiH pakvaireva pRthakpRthak ॥ nidAnabhUtaissaMsArarogaH puMsAM pravartate ॥ 80 ॥
hk transliteration by Sanscript