Shiva Purana
Progress:35.0%
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ५६ ॥
The nature of the senses is also the cause of the future meaning of the senses. For nature does not accomplish in the doers a perishable purpose.
english translation
svabhAvo 'pi hi bhAvAnAM bhAvino 'rthasya kAraNam ॥ na hi svabhAvo nazyantamarthaM kartRSu sAdhayet ॥ 56 ॥
hk transliteration by Sanscriptसुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ५७ ॥
The combination of fire melts gold and coal Thus one should not release those who are devoted to Lord Śiva as if they were cooked and dirty.
english translation
suvarNameva nAMgAraM drAvayatyagnisaMgamaH ॥ evaM pakvamalAneva mocayenna zivaparAn ॥ 57 ॥
hk transliteration by Sanscriptयद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ५८ ॥
What is capable of becoming does not become so by itself without conception. But the maker needs no such conception and is free perpetually.
english translation
yadyathA bhavituM yogyaM tattathA na bhavetsvayam ॥ vinA bhAvanayA kartA svatantrassantato bhavet ॥ 58 ॥
hk transliteration by Sanscriptस्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ५९ ॥
Śiva the blesser is innately pure but the Ātmans (individual souls) are naturally impure.
english translation
svabhAvavimalo yadvatsarvAnugrAhakazzivaH ॥ svabhAvamalinAstadvadAtmano jIvasaMjJitAH ॥ 59 ॥
hk transliteration by Sanscriptअन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ६० ॥
Otherwise how is it that they invariably undergo worldly existence and do not merge into Śiva? Being infested by Karman and Māyā is called worldly existence (saṃsāra) by the learned.
english translation
anyathA saMsarantyete niyamAnna zivaH katham ॥ karmamAyAnubandhosya saMsAraH kathyate budhaiH ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:35.0%
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ५६ ॥
The nature of the senses is also the cause of the future meaning of the senses. For nature does not accomplish in the doers a perishable purpose.
english translation
svabhAvo 'pi hi bhAvAnAM bhAvino 'rthasya kAraNam ॥ na hi svabhAvo nazyantamarthaM kartRSu sAdhayet ॥ 56 ॥
hk transliteration by Sanscriptसुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ५७ ॥
The combination of fire melts gold and coal Thus one should not release those who are devoted to Lord Śiva as if they were cooked and dirty.
english translation
suvarNameva nAMgAraM drAvayatyagnisaMgamaH ॥ evaM pakvamalAneva mocayenna zivaparAn ॥ 57 ॥
hk transliteration by Sanscriptयद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ५८ ॥
What is capable of becoming does not become so by itself without conception. But the maker needs no such conception and is free perpetually.
english translation
yadyathA bhavituM yogyaM tattathA na bhavetsvayam ॥ vinA bhAvanayA kartA svatantrassantato bhavet ॥ 58 ॥
hk transliteration by Sanscriptस्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ५९ ॥
Śiva the blesser is innately pure but the Ātmans (individual souls) are naturally impure.
english translation
svabhAvavimalo yadvatsarvAnugrAhakazzivaH ॥ svabhAvamalinAstadvadAtmano jIvasaMjJitAH ॥ 59 ॥
hk transliteration by Sanscriptअन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ६० ॥
Otherwise how is it that they invariably undergo worldly existence and do not merge into Śiva? Being infested by Karman and Māyā is called worldly existence (saṃsāra) by the learned.
english translation
anyathA saMsarantyete niyamAnna zivaH katham ॥ karmamAyAnubandhosya saMsAraH kathyate budhaiH ॥ 60 ॥
hk transliteration by Sanscript