Shiva Purana
Progress:35.1%
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ६१ ॥
There is sufficient cause for this that this infestation is for individual souls and not for Śiva. That cause is the personal but not extraneous dirt.
english translation
anubandho 'yamasyaiva na zivasyeti hetumAn ॥ sa heturAtmanAmeva nijo nAgantuko malaH ॥ 61 ॥
hk transliteration by Sanscriptआगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ६२ ॥
Should it be extraneous it may happen to anyone through any cause. But this cause is single due to its nature not being variegated.
english translation
Agantukatve kasyApi bhAvyaM kenApi hetunA ॥ yo 'yaM heturasAvekastvavicitrasvabhAvataH ॥ 62 ॥
hk transliteration by Sanscriptआत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ६३ ॥
They are bound by the equality of the Self, because others are free. Some of them are again bound by the right to enjoy the rhythm.
english translation
AtmatAyAH samatve 'pi baddhA muktAH pare yataH ॥ baddheSveva punaH kecillayabhogAdhikArataH ॥ 63 ॥
hk transliteration by Sanscriptज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ६४ ॥
Those who hold the north worship the inequality of knowledge, wealth and other things. Some of them become idols and some of them are immediately visible.
english translation
jJAnaizvaryAdivaiSamyaM bhajante sottarAdharAH ॥ kecinmUrtyAtmatAM yAnti kecidAsannagocarAH ॥ 64 ॥
hk transliteration by Sanscriptमूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ६५ ॥
Among those who have attained identicality, some are Śivas. They are stationed on the top of the Adhvas (pathways). Maheśvaras are stationed in the middle; Rudras in the lower region.
english translation
mUrtyAtmasu zivAH kecidadhvanAM mUrdhasu sthitAH ॥ madhye mahezvarA rudrAstvarvAcInapade sthitAH ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:35.1%
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ६१ ॥
There is sufficient cause for this that this infestation is for individual souls and not for Śiva. That cause is the personal but not extraneous dirt.
english translation
anubandho 'yamasyaiva na zivasyeti hetumAn ॥ sa heturAtmanAmeva nijo nAgantuko malaH ॥ 61 ॥
hk transliteration by Sanscriptआगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ६२ ॥
Should it be extraneous it may happen to anyone through any cause. But this cause is single due to its nature not being variegated.
english translation
Agantukatve kasyApi bhAvyaM kenApi hetunA ॥ yo 'yaM heturasAvekastvavicitrasvabhAvataH ॥ 62 ॥
hk transliteration by Sanscriptआत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ६३ ॥
They are bound by the equality of the Self, because others are free. Some of them are again bound by the right to enjoy the rhythm.
english translation
AtmatAyAH samatve 'pi baddhA muktAH pare yataH ॥ baddheSveva punaH kecillayabhogAdhikArataH ॥ 63 ॥
hk transliteration by Sanscriptज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ६४ ॥
Those who hold the north worship the inequality of knowledge, wealth and other things. Some of them become idols and some of them are immediately visible.
english translation
jJAnaizvaryAdivaiSamyaM bhajante sottarAdharAH ॥ kecinmUrtyAtmatAM yAnti kecidAsannagocarAH ॥ 64 ॥
hk transliteration by Sanscriptमूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ६५ ॥
Among those who have attained identicality, some are Śivas. They are stationed on the top of the Adhvas (pathways). Maheśvaras are stationed in the middle; Rudras in the lower region.
english translation
mUrtyAtmasu zivAH kecidadhvanAM mUrdhasu sthitAH ॥ madhye mahezvarA rudrAstvarvAcInapade sthitAH ॥ 65 ॥
hk transliteration by Sanscript