Shiva Purana
Progress:34.8%
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ५१ ॥
Learned men do not say that the meaning of Anugraha is secondary. But the liberation from worldly existence (saṃsāra) is in the form of Ājñā and is beneficent.
english translation
na cAnugrahazabdArthaM gauNamAhurvipazcitaH ॥ saMsAramocanaM kiM tu zaivamAjJAmayaM hitam ॥ 51 ॥
hk transliteration by Sanscriptहितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ५२ ॥
Carrying out his Ājñā is beneficent. What is beneficent is Blessing. He who employs everything in what is beneficent is the cause of blessing to all.
english translation
hitaM tadAjJAkaraNaM yaddhitaM tadanugrahaH ॥ sarvaM hite niyuJjAvaH sarvAnugrahakArakaH ॥ 52 ॥
hk transliteration by Sanscriptयस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ५३ ॥
The sense of the word Upakāra (benevolence) is also Anughraha. Since that too is of beneficent nature Śiva is all-benevolent.
english translation
yastUpakArazabdArthastamapyAhuranugraham ॥ tasyApi hitarUpatvAcchivaH sarvopakArakaH ॥ 53 ॥
hk transliteration by Sanscriptहिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ५४ ॥
Everything is always engaged in the welfare of the living entity The restriction of nature does not attain the same good.
english translation
hite sadA niyuktaM tu sarvaM cidacidAtmakam ॥ svabhAvapratibandhaM tatsamaM na labhate hitam ॥ 54 ॥
hk transliteration by Sanscriptयथा विकासयत्येव रविः पद्मानि भानुभिः ॥ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ५५ ॥
Just as the sun develops lotuses with its rays They do not develop equally according to their own nature.
english translation
yathA vikAsayatyeva raviH padmAni bhAnubhiH ॥ samaM na vikasantyeva svasvabhAvAnurodhataH ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:34.8%
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ५१ ॥
Learned men do not say that the meaning of Anugraha is secondary. But the liberation from worldly existence (saṃsāra) is in the form of Ājñā and is beneficent.
english translation
na cAnugrahazabdArthaM gauNamAhurvipazcitaH ॥ saMsAramocanaM kiM tu zaivamAjJAmayaM hitam ॥ 51 ॥
hk transliteration by Sanscriptहितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ५२ ॥
Carrying out his Ājñā is beneficent. What is beneficent is Blessing. He who employs everything in what is beneficent is the cause of blessing to all.
english translation
hitaM tadAjJAkaraNaM yaddhitaM tadanugrahaH ॥ sarvaM hite niyuJjAvaH sarvAnugrahakArakaH ॥ 52 ॥
hk transliteration by Sanscriptयस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ५३ ॥
The sense of the word Upakāra (benevolence) is also Anughraha. Since that too is of beneficent nature Śiva is all-benevolent.
english translation
yastUpakArazabdArthastamapyAhuranugraham ॥ tasyApi hitarUpatvAcchivaH sarvopakArakaH ॥ 53 ॥
hk transliteration by Sanscriptहिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ५४ ॥
Everything is always engaged in the welfare of the living entity The restriction of nature does not attain the same good.
english translation
hite sadA niyuktaM tu sarvaM cidacidAtmakam ॥ svabhAvapratibandhaM tatsamaM na labhate hitam ॥ 54 ॥
hk transliteration by Sanscriptयथा विकासयत्येव रविः पद्मानि भानुभिः ॥ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ५५ ॥
Just as the sun develops lotuses with its rays They do not develop equally according to their own nature.
english translation
yathA vikAsayatyeva raviH padmAni bhAnubhiH ॥ samaM na vikasantyeva svasvabhAvAnurodhataH ॥ 55 ॥
hk transliteration by Sanscript