Shiva Purana
Progress:34.2%
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ २६ ॥
Restraining or killing as such is not declared despicable by the learned. That is why the punishment meted out by kings to those who deserve it, is commended.
english translation
nigraho 'pi svarUpeNa viduSAM na jugupsitaH ॥ ata eva hi daNDyeSu daNDo rAjJAM prazasyate ॥ 26 ॥
hk transliteration by Sanscriptयत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ २७ ॥
If he does not have that which is achieved through the suzerainty of the whole class of effects how can he rule over the universe?
english translation
yatsiddhirIzvaratvena kAryavargasya kRtsnazaH ॥ na sa cedIzatAM kuryAjjagataH kathamIzvaraH ॥ 27 ॥
hk transliteration by Sanscriptईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ २८ ॥
The wish of the lord comprises the establishment of rules and conditions. Brahmā is the commandment. His order is the mode of direction such as, “This shall be done. This shall not be done.”
english translation
IzecchA ca vidhAtRtvaM vidherAjJApanaM param ॥ AjJAvazyamidaM kuryAnna kuryAditi zAsanam ॥ 28 ॥
hk transliteration by Sanscriptतच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ २९ ॥
The characteristic of a man of good nature is the strict adherence to his directives; the opposite thereof is that of the non-saintly one.
english translation
tacchAsanAnuvartitvaM sAdhubhAvasya lakSaNam ॥ viparItasamAdhoH syAnna sarvaM tattu dRzyate ॥ 29 ॥
hk transliteration by Sanscriptसाधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ३० ॥
If good nature is to be preserved the evil one is to be eschewed. It is quelled by the expedients of Sāma etc. If other means fail punishment alone is the means.
english translation
sAdhu saMrakSaNIyaM cedvinivartyamasAdhu yat ॥ nivartate ca sAmAderaMte daNDo hi sAdhanam ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:34.2%
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ २६ ॥
Restraining or killing as such is not declared despicable by the learned. That is why the punishment meted out by kings to those who deserve it, is commended.
english translation
nigraho 'pi svarUpeNa viduSAM na jugupsitaH ॥ ata eva hi daNDyeSu daNDo rAjJAM prazasyate ॥ 26 ॥
hk transliteration by Sanscriptयत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ २७ ॥
If he does not have that which is achieved through the suzerainty of the whole class of effects how can he rule over the universe?
english translation
yatsiddhirIzvaratvena kAryavargasya kRtsnazaH ॥ na sa cedIzatAM kuryAjjagataH kathamIzvaraH ॥ 27 ॥
hk transliteration by Sanscriptईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ २८ ॥
The wish of the lord comprises the establishment of rules and conditions. Brahmā is the commandment. His order is the mode of direction such as, “This shall be done. This shall not be done.”
english translation
IzecchA ca vidhAtRtvaM vidherAjJApanaM param ॥ AjJAvazyamidaM kuryAnna kuryAditi zAsanam ॥ 28 ॥
hk transliteration by Sanscriptतच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ २९ ॥
The characteristic of a man of good nature is the strict adherence to his directives; the opposite thereof is that of the non-saintly one.
english translation
tacchAsanAnuvartitvaM sAdhubhAvasya lakSaNam ॥ viparItasamAdhoH syAnna sarvaM tattu dRzyate ॥ 29 ॥
hk transliteration by Sanscriptसाधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ३० ॥
If good nature is to be preserved the evil one is to be eschewed. It is quelled by the expedients of Sāma etc. If other means fail punishment alone is the means.
english translation
sAdhu saMrakSaNIyaM cedvinivartyamasAdhu yat ॥ nivartate ca sAmAderaMte daNDo hi sAdhanam ॥ 30 ॥
hk transliteration by Sanscript