Shiva Purana
Progress:31.6%
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ६ ॥
By the combination of knowledge and power she is also strong in desire The Supreme Soul is the embodiment of all energies and is therefore known as the element of energy.
english translation
jJAnazaktisamAyogAdicchopodbalikA tathA ॥ sarvazaktisamaSTyAtmA zaktitattvasamAkhyayA ॥ 6 ॥
hk transliteration by Sanscriptसमस्तकार्यजातस्य मूलप्रकृतितां गता ॥ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७ ॥
She became the root cause of all activities. That is the earrings, the illusory energy, which is pure and transcendental.
english translation
samastakAryajAtasya mUlaprakRtitAM gatA ॥ saiva kuNDalinI mAyA zuddhAdhvaparamA satI ॥ 7 ॥
hk transliteration by Sanscriptसा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ८ ॥
That sixfold self expands in the form of divisions. There are three sounds, three paths and three meanings.
english translation
sA vibhAgasvarUpaiva SaDadhvAtmA vijRMbhate ॥ tatra zabdAstrayo 'dhvAnastrayazcArthAH samIritAH ॥ 8 ॥
hk transliteration by Sanscriptसर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ ९ ॥
For all men, it is according to their own purity. They should have the right to enjoy the rhythm by division of all the elements.
english translation
sarveSAmapi vai puMsAM naijazuddhyanurUpataH ॥ layabhogAdhikArAssyussarvatattvavibhAgataH ॥ 9 ॥
hk transliteration by Sanscriptकलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १० ॥
The arts pervade all these elements in their true form. In the beginning of the other nature, there are five kinds of results.
english translation
kalAbhistAni tattvAni vyAptAnyeva yathAtatham ॥ parasyAH prakRterAdau paJcadhA pariNAmataH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:31.6%
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ६ ॥
By the combination of knowledge and power she is also strong in desire The Supreme Soul is the embodiment of all energies and is therefore known as the element of energy.
english translation
jJAnazaktisamAyogAdicchopodbalikA tathA ॥ sarvazaktisamaSTyAtmA zaktitattvasamAkhyayA ॥ 6 ॥
hk transliteration by Sanscriptसमस्तकार्यजातस्य मूलप्रकृतितां गता ॥ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७ ॥
She became the root cause of all activities. That is the earrings, the illusory energy, which is pure and transcendental.
english translation
samastakAryajAtasya mUlaprakRtitAM gatA ॥ saiva kuNDalinI mAyA zuddhAdhvaparamA satI ॥ 7 ॥
hk transliteration by Sanscriptसा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ८ ॥
That sixfold self expands in the form of divisions. There are three sounds, three paths and three meanings.
english translation
sA vibhAgasvarUpaiva SaDadhvAtmA vijRMbhate ॥ tatra zabdAstrayo 'dhvAnastrayazcArthAH samIritAH ॥ 8 ॥
hk transliteration by Sanscriptसर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ ९ ॥
For all men, it is according to their own purity. They should have the right to enjoy the rhythm by division of all the elements.
english translation
sarveSAmapi vai puMsAM naijazuddhyanurUpataH ॥ layabhogAdhikArAssyussarvatattvavibhAgataH ॥ 9 ॥
hk transliteration by Sanscriptकलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १० ॥
The arts pervade all these elements in their true form. In the beginning of the other nature, there are five kinds of results.
english translation
kalAbhistAni tattvAni vyAptAnyeva yathAtatham ॥ parasyAH prakRterAdau paJcadhA pariNAmataH ॥ 10 ॥
hk transliteration by Sanscript