Shiva Purana
Progress:31.7%
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ११ ॥
It is certain that those arts such as renunciation are sufficient They are called mantras, padadhvas, varṇadhvas and varṇadhvas.
english translation
kalAzca tA nivRttyAdyAH paryAptA iti nizcayaH ॥ maMtrAdhvA ca padAdhvA ca varNAdhvA ceti zabdataH ॥ 11 ॥
hk transliteration by Sanscriptभुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ १२ ॥
From the world, from the elements, from the arts, and from the arts, one after another, in order. Here it is said that the pervasive and pervasiveness of all is mutually exclusive.
english translation
bhuvanAdhvA ca tattvAdhvA kalAdhvA cArthataH kramAt ॥ atrAnyonyaM ca sarveSAM vyApyavyApakatocyate ॥ 12 ॥
hk transliteration by Sanscriptमंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ १३ ॥
The mantras are pervaded by the words constituting the statement. The words are pervaded by letters. Learned men call the group of letters a word.
english translation
maMtrAH sarvaiH padairvyAptA vAkyabhAvAtpadAni ca ॥ varNairvarNasamUhaM hi padamAhurvipazcitaH ॥ 13 ॥
hk transliteration by Sanscriptवर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ १४ ॥
The varṇas are pervaded by the varṇas, because they are perceived in them. The worlds are also created by the floods of elements, within and without.
english translation
varNAstu bhuvanairvyAptAsteSAM teSUpalaMbhanAt ॥ bhuvanAnyapi tattvaughairutpattyAMtarbahiSkramAt ॥ 14 ॥
hk transliteration by Sanscriptव्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ १५ ॥
They are pervaded by various causes and elements because they are initiated. Some of these worlds have risen from the space between the two worlds.
english translation
vyAptAni kAraNaistattvairArabdhatvAdanekazaH ॥ aMtarAdutthitAnIha bhuvanAni tu kAnicit ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:31.7%
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ११ ॥
It is certain that those arts such as renunciation are sufficient They are called mantras, padadhvas, varṇadhvas and varṇadhvas.
english translation
kalAzca tA nivRttyAdyAH paryAptA iti nizcayaH ॥ maMtrAdhvA ca padAdhvA ca varNAdhvA ceti zabdataH ॥ 11 ॥
hk transliteration by Sanscriptभुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ १२ ॥
From the world, from the elements, from the arts, and from the arts, one after another, in order. Here it is said that the pervasive and pervasiveness of all is mutually exclusive.
english translation
bhuvanAdhvA ca tattvAdhvA kalAdhvA cArthataH kramAt ॥ atrAnyonyaM ca sarveSAM vyApyavyApakatocyate ॥ 12 ॥
hk transliteration by Sanscriptमंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ १३ ॥
The mantras are pervaded by the words constituting the statement. The words are pervaded by letters. Learned men call the group of letters a word.
english translation
maMtrAH sarvaiH padairvyAptA vAkyabhAvAtpadAni ca ॥ varNairvarNasamUhaM hi padamAhurvipazcitaH ॥ 13 ॥
hk transliteration by Sanscriptवर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ १४ ॥
The varṇas are pervaded by the varṇas, because they are perceived in them. The worlds are also created by the floods of elements, within and without.
english translation
varNAstu bhuvanairvyAptAsteSAM teSUpalaMbhanAt ॥ bhuvanAnyapi tattvaughairutpattyAMtarbahiSkramAt ॥ 14 ॥
hk transliteration by Sanscriptव्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ १५ ॥
They are pervaded by various causes and elements because they are initiated. Some of these worlds have risen from the space between the two worlds.
english translation
vyAptAni kAraNaistattvairArabdhatvAdanekazaH ॥ aMtarAdutthitAnIha bhuvanAni tu kAnicit ॥ 15 ॥
hk transliteration by Sanscript