Shiva Purana
Progress:31.5%
वायुरुवाच ॥ निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ १ ॥
Vāyu said:— I shall mention briefly how the universe in the form of “Vāg-Artha” can be known through the six pathways.
english translation
vAyuruvAca ॥ nivedayAmi jagato vAgarthAtmyaM kRtaM yathA ॥ SaDadhvavedanaM samyaksamAsAnna tu vistarAt ॥ 1 ॥
hk transliteration by Sanscriptनास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ २ ॥
There is nothing that is not the meaning of a word. There is no word without meaning. Therefore all words make all meanings known in their proper time.
english translation
nAsti kazcidazabdArtho nApi zabdo nirarthakaH ॥ tato hi samaye zabdassarvassarvArthabodhakaH ॥ 2 ॥
hk transliteration by Sanscriptप्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ३ ॥
The two words and their meanings are the transformations of Prakṛti which is form of Śiva and Śivā.
english translation
prakRteH pariNAmo 'yaM dvidhA zabdArthabhAvanA ॥ tAmAhuH prAkRtIM mUrtiM zivayoH paramAtmanoH ॥ 3 ॥
hk transliteration by Sanscriptशब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ४ ॥
The magnificence in the form of word is mentioned as threefold by scholars—gross, subtle and the great. The gross one is what we hear with our ears.
english translation
zabdAtmikA vibhUtiryA sA tridhA kathyate budhaiH ॥ sthUlA sUkSmA parA ceti sthUlA yA zrutigocarA ॥ 4 ॥
hk transliteration by Sanscriptसूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ ५ ॥
The subtle form of anxiety is described as the transcendental form devoid of anxiety. That power which is the supreme power is the shelter of the essence of Lord Śiva.
english translation
sUkSmA cintAmayI proktA ciMtayA rahitA parA ॥ yA zaktiH sA parA zaktizzivatattvasamAzrayA ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:31.5%
वायुरुवाच ॥ निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ १ ॥
Vāyu said:— I shall mention briefly how the universe in the form of “Vāg-Artha” can be known through the six pathways.
english translation
vAyuruvAca ॥ nivedayAmi jagato vAgarthAtmyaM kRtaM yathA ॥ SaDadhvavedanaM samyaksamAsAnna tu vistarAt ॥ 1 ॥
hk transliteration by Sanscriptनास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ २ ॥
There is nothing that is not the meaning of a word. There is no word without meaning. Therefore all words make all meanings known in their proper time.
english translation
nAsti kazcidazabdArtho nApi zabdo nirarthakaH ॥ tato hi samaye zabdassarvassarvArthabodhakaH ॥ 2 ॥
hk transliteration by Sanscriptप्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ३ ॥
The two words and their meanings are the transformations of Prakṛti which is form of Śiva and Śivā.
english translation
prakRteH pariNAmo 'yaM dvidhA zabdArthabhAvanA ॥ tAmAhuH prAkRtIM mUrtiM zivayoH paramAtmanoH ॥ 3 ॥
hk transliteration by Sanscriptशब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ४ ॥
The magnificence in the form of word is mentioned as threefold by scholars—gross, subtle and the great. The gross one is what we hear with our ears.
english translation
zabdAtmikA vibhUtiryA sA tridhA kathyate budhaiH ॥ sthUlA sUkSmA parA ceti sthUlA yA zrutigocarA ॥ 4 ॥
hk transliteration by Sanscriptसूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ ५ ॥
The subtle form of anxiety is described as the transcendental form devoid of anxiety. That power which is the supreme power is the shelter of the essence of Lord Śiva.
english translation
sUkSmA cintAmayI proktA ciMtayA rahitA parA ॥ yA zaktiH sA parA zaktizzivatattvasamAzrayA ॥ 5 ॥
hk transliteration by Sanscript