Shiva Purana
Progress:28.3%
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ६ ॥
One should meditate on Him in His transient form by external means. She worshiped him for three evenings with wild flowers and fruits.
english translation
tameva kSaNike liMge dhyAtvA bAhyavidhAnataH ॥ trisandhyamabhyarcayantI vanyaiH puSpaiH phalAdibhiH ॥ 6 ॥
hk transliteration by Sanscriptस एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७ ॥
He assumed the form of the Supreme Personality of Godhead and attained the fruits of his austerities. He did this daily and performed austerities thinking that he would give it to me.
english translation
sa eva brahmaNo mUrtimAsthAya tapasaH phalam ॥ pradAsyati mametyevaM nityaM kRtvA 'karottapaH ॥ 7 ॥
hk transliteration by Sanscriptतथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ८ ॥
After a long time she continued to practice austerities. A great tiger was seen and approached him out of evil intentions.
english translation
tathA tapazcarantIM tAM kAle bahutithe gate ॥ dRSTaH kazcinmahAvyAghro duSTabhAvAdupAgamat ॥ 8 ॥
hk transliteration by Sanscriptतथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ९ ॥
The body of that animal of wicked soul became stiff and benumbed when he approached her.
english translation
tathaivopagatasyApi tasyAtIvadurAtmanaH ॥ gAtraM citrArpitamiva stabdhaM tasyAssakAzataH ॥ 9 ॥
hk transliteration by Sanscriptतं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ १० ॥
Even after seeing the tiger that approached her with wicked intention the goddess (devī) did not turn away from her pious thoughts like ordinary people.
english translation
taM dRSTvApi tathA vyAghraM duSTabhAvAdupAgatam ॥ na pRthagjanavaddevI svabhAvena vivicyate ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:28.3%
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ६ ॥
One should meditate on Him in His transient form by external means. She worshiped him for three evenings with wild flowers and fruits.
english translation
tameva kSaNike liMge dhyAtvA bAhyavidhAnataH ॥ trisandhyamabhyarcayantI vanyaiH puSpaiH phalAdibhiH ॥ 6 ॥
hk transliteration by Sanscriptस एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७ ॥
He assumed the form of the Supreme Personality of Godhead and attained the fruits of his austerities. He did this daily and performed austerities thinking that he would give it to me.
english translation
sa eva brahmaNo mUrtimAsthAya tapasaH phalam ॥ pradAsyati mametyevaM nityaM kRtvA 'karottapaH ॥ 7 ॥
hk transliteration by Sanscriptतथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ८ ॥
After a long time she continued to practice austerities. A great tiger was seen and approached him out of evil intentions.
english translation
tathA tapazcarantIM tAM kAle bahutithe gate ॥ dRSTaH kazcinmahAvyAghro duSTabhAvAdupAgamat ॥ 8 ॥
hk transliteration by Sanscriptतथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ९ ॥
The body of that animal of wicked soul became stiff and benumbed when he approached her.
english translation
tathaivopagatasyApi tasyAtIvadurAtmanaH ॥ gAtraM citrArpitamiva stabdhaM tasyAssakAzataH ॥ 9 ॥
hk transliteration by Sanscriptतं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ १० ॥
Even after seeing the tiger that approached her with wicked intention the goddess (devī) did not turn away from her pious thoughts like ordinary people.
english translation
taM dRSTvApi tathA vyAghraM duSTabhAvAdupAgatam ॥ na pRthagjanavaddevI svabhAvena vivicyate ॥ 10 ॥
hk transliteration by Sanscript