Shiva Purana
Progress:28.5%
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ११ ॥
Tormented by hunger he stood there all over I constantly thought that it was my meat and nothing else.
english translation
sa tu viSTabdhasarvAMgo bubhukSAparipIDitaH ॥ mamAmiSaM tato nAnyaditi matvA nirantaram ॥ 11 ॥
hk transliteration by Sanscriptनिरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ १२ ॥
Then he constantly looked at the goddess He stood in front of her as if worshiping her.
english translation
nirIkSyamANaH satataM devImeva tadA 'nizam ॥ atiSThadagratastasyA upAsanamivAcarat ॥ 12 ॥
hk transliteration by Sanscriptदेव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ १३ ॥
Mercy was generated in the heart of the goddess who thought, “He is the perpetual performer of contemplation on me and my protector from the wicked animals.”
english translation
devyAzca hRdaye nityaM mamaivAyamupAsakaH ॥ trAtA ca duSTasattvebhya iti pravavRte kRpA ॥ 13 ॥
hk transliteration by Sanscriptतस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ १४ ॥
By this feeling of mercy the threefold dirt of the tiger perished and he realised the goddess.
english translation
tasyA eva kRpA yogAtsadyonaSTamalatrayaH ॥ babhUva sahasA vyAghro devIM ca bubudhe tadA ॥ 14 ॥
hk transliteration by Sanscriptन्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ १५ ॥
His hunger receded. The benumbed stiffness subsided. His congenital wickedness disappeared. Contentment set in.
english translation
nyavartata bubhukSA ca tasyAMgastambhanaM tathA ॥ daurAtmyaM janmasiddhaM ca tRptizca samajAyata ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:28.5%
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ११ ॥
Tormented by hunger he stood there all over I constantly thought that it was my meat and nothing else.
english translation
sa tu viSTabdhasarvAMgo bubhukSAparipIDitaH ॥ mamAmiSaM tato nAnyaditi matvA nirantaram ॥ 11 ॥
hk transliteration by Sanscriptनिरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ १२ ॥
Then he constantly looked at the goddess He stood in front of her as if worshiping her.
english translation
nirIkSyamANaH satataM devImeva tadA 'nizam ॥ atiSThadagratastasyA upAsanamivAcarat ॥ 12 ॥
hk transliteration by Sanscriptदेव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ १३ ॥
Mercy was generated in the heart of the goddess who thought, “He is the perpetual performer of contemplation on me and my protector from the wicked animals.”
english translation
devyAzca hRdaye nityaM mamaivAyamupAsakaH ॥ trAtA ca duSTasattvebhya iti pravavRte kRpA ॥ 13 ॥
hk transliteration by Sanscriptतस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ १४ ॥
By this feeling of mercy the threefold dirt of the tiger perished and he realised the goddess.
english translation
tasyA eva kRpA yogAtsadyonaSTamalatrayaH ॥ babhUva sahasA vyAghro devIM ca bubudhe tadA ॥ 14 ॥
hk transliteration by Sanscriptन्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ १५ ॥
His hunger receded. The benumbed stiffness subsided. His congenital wickedness disappeared. Contentment set in.
english translation
nyavartata bubhukSA ca tasyAMgastambhanaM tathA ॥ daurAtmyaM janmasiddhaM ca tRptizca samajAyata ॥ 15 ॥
hk transliteration by Sanscript