Shiva Purana
Progress:28.8%
ब्रह्मोवाच ॥ तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ २६ ॥
Brahmā said:— What is being striven for, O goddess, by means of this penance? The benefits of penances are under your control.
english translation
brahmovAca ॥ tIvreNa tapasAnena devyA kimiha sAdhyate ॥ tapaHphalAnAM sarveSAM tvadadhInA hi siddhayaH ॥ 26 ॥
hk transliteration by Sanscriptयश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ २७ ॥
The fruit of the penance has been obtained by you in having obtained lord Śiva as your husband, who alone is the lord of all worlds.
english translation
yazcaiva jagatAM bhartA tameva paramezvaram ॥ bhartAramAtmanA prApya prAptaJca tapasaH phalam ॥ 27 ॥
hk transliteration by Sanscriptअथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ २८ ॥
Or all this is only a form of your divine sport. But this is surprising how you can bear separation from the lord.
english translation
athavA sarvamevaitatkrIDAvilasitaM tava ॥ idantu citraM devasya virahaM sahase katham ॥ 28 ॥
hk transliteration by Sanscriptदेव्युवाच ॥ सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ २९ ॥
The Goddess (devī) said:— When at the beginning of creation as mentioned in the Vedas you are born of lord Śiva you are the first of my creation, my first-born son.
english translation
devyuvAca ॥ sargAdau bhavato devAdutpattiH zrUyate yadA ॥ tadA prajAnAM prathamastvaM me prathamajaH sutaH ॥ 29 ॥
hk transliteration by Sanscriptयदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ३० ॥
When for multiplying the subjects, Śiva was born of your forehead you became my father-in-law and so elder to me.
english translation
yadA punaH prajAvRddhyai lalATAdbhavato bhavaH ॥ utpanno 'bhUttadA tvaM me guruH zvazurabhAvataH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:28.8%
ब्रह्मोवाच ॥ तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ २६ ॥
Brahmā said:— What is being striven for, O goddess, by means of this penance? The benefits of penances are under your control.
english translation
brahmovAca ॥ tIvreNa tapasAnena devyA kimiha sAdhyate ॥ tapaHphalAnAM sarveSAM tvadadhInA hi siddhayaH ॥ 26 ॥
hk transliteration by Sanscriptयश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ २७ ॥
The fruit of the penance has been obtained by you in having obtained lord Śiva as your husband, who alone is the lord of all worlds.
english translation
yazcaiva jagatAM bhartA tameva paramezvaram ॥ bhartAramAtmanA prApya prAptaJca tapasaH phalam ॥ 27 ॥
hk transliteration by Sanscriptअथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ २८ ॥
Or all this is only a form of your divine sport. But this is surprising how you can bear separation from the lord.
english translation
athavA sarvamevaitatkrIDAvilasitaM tava ॥ idantu citraM devasya virahaM sahase katham ॥ 28 ॥
hk transliteration by Sanscriptदेव्युवाच ॥ सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ २९ ॥
The Goddess (devī) said:— When at the beginning of creation as mentioned in the Vedas you are born of lord Śiva you are the first of my creation, my first-born son.
english translation
devyuvAca ॥ sargAdau bhavato devAdutpattiH zrUyate yadA ॥ tadA prajAnAM prathamastvaM me prathamajaH sutaH ॥ 29 ॥
hk transliteration by Sanscriptयदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ३० ॥
When for multiplying the subjects, Śiva was born of your forehead you became my father-in-law and so elder to me.
english translation
yadA punaH prajAvRddhyai lalATAdbhavato bhavaH ॥ utpanno 'bhUttadA tvaM me guruH zvazurabhAvataH ॥ 30 ॥
hk transliteration by Sanscript