Shiva Purana
Progress:24.1%
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ १६ ॥
Then the chief of Gaṇas, of fierce valour and glory took an excellent arrow blazing like a serpent.
english translation
tataH zaravaraM ghoraM dIptamAzIviSopamam ॥ jagrAha gaNapaH zrImAnsvayamugraparAkramaH ॥ 16 ॥
hk transliteration by Sanscriptबाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ १७ ॥
His hand in contact with the opening of the quiver for taking up the arrows appeared like a serpent wishing to enter an anthill.
english translation
bANoddhAre bhujo hyasya tUNIvadanasaMgataH ॥ pratyadRzyata valmIkaM vivekSuriva pannagaH ॥ 17 ॥
hk transliteration by Sanscriptसमुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ १८ ॥
The arrow lifted and held in the hand shone like the young one of a serpent held within the mouth of a great serpent.
english translation
samuddhRtaH kare tasya tatkSaNaM ruruce zareH ॥ mahAbhujaMgasaMdaSTo yathA bAlabhujaGgamaH ॥ 18 ॥
hk transliteration by Sanscriptशरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ १९ ॥
With his stout and sharp arrow, the infuriated Bhadra who resembled Rudra, hit the unchanging Viṣṇu on his forehead.
english translation
zareNa ghanatIvreNa bhadro rudraparAkramaH ॥ vivyAdha kupito gADhaM lalATe viSNumavyayam ॥ 19 ॥
hk transliteration by Sanscriptललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ २० ॥
Viṣṇu thus insulted and hit on the forehead became angry with the chief of Gaṇas like a cow or bull becoming angry with the lion.
english translation
lalATe 'bhihito viSNuH pUrvamevAvamAnitaH ॥ cukopa gaNapeMdrAya mRgeMdrAyeva govRSaH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:24.1%
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ १६ ॥
Then the chief of Gaṇas, of fierce valour and glory took an excellent arrow blazing like a serpent.
english translation
tataH zaravaraM ghoraM dIptamAzIviSopamam ॥ jagrAha gaNapaH zrImAnsvayamugraparAkramaH ॥ 16 ॥
hk transliteration by Sanscriptबाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ १७ ॥
His hand in contact with the opening of the quiver for taking up the arrows appeared like a serpent wishing to enter an anthill.
english translation
bANoddhAre bhujo hyasya tUNIvadanasaMgataH ॥ pratyadRzyata valmIkaM vivekSuriva pannagaH ॥ 17 ॥
hk transliteration by Sanscriptसमुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ १८ ॥
The arrow lifted and held in the hand shone like the young one of a serpent held within the mouth of a great serpent.
english translation
samuddhRtaH kare tasya tatkSaNaM ruruce zareH ॥ mahAbhujaMgasaMdaSTo yathA bAlabhujaGgamaH ॥ 18 ॥
hk transliteration by Sanscriptशरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ १९ ॥
With his stout and sharp arrow, the infuriated Bhadra who resembled Rudra, hit the unchanging Viṣṇu on his forehead.
english translation
zareNa ghanatIvreNa bhadro rudraparAkramaH ॥ vivyAdha kupito gADhaM lalATe viSNumavyayam ॥ 19 ॥
hk transliteration by Sanscriptललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ २० ॥
Viṣṇu thus insulted and hit on the forehead became angry with the chief of Gaṇas like a cow or bull becoming angry with the lion.
english translation
lalATe 'bhihito viSNuH pUrvamevAvamAnitaH ॥ cukopa gaNapeMdrAya mRgeMdrAyeva govRSaH ॥ 20 ॥
hk transliteration by Sanscript